________________
११०
प्रापना
यगुणा भवन्ति, तदपेक्षया - 'काउलेस्सा संखेज्जगुणा' कपोतलेश्या: संख्येयगुणा भवन्ति, तेभ्योपि 'नीलले 'सा विसेसाहिया' नीललेश्या विशेपाधिका भवन्ति, तेभ्योऽपि - 'कण्डलेस्सा विसेसाहिया' कृष्णलेश्या विशेषाधिका भवन्ति, तदपेक्षया - 'काउलेस्सा संमुच्छिमपंचिदियतिरिक्खजोणिया असंखेज्जगुणा' कापोतलेश्याः संमृच्छिमपञ्चेन्द्रिय तिर्यग्योनिका असंख्येयगुणा भवन्ति, तदपेक्षया - नीललेस्सा विसेसाहिया' नीललेश्याः संमृच्छिमपचे न्द्रियतिर्यग्योनिकाः विशेपाधिका भवन्ति तदपेक्षया - 'कन्ट्लेस्सा विसेसाहिया' कृष्णलेपाः संमूच्छिमपञ्चेन्द्रियतिर्यग्योनिक तत् स्त्रीविषयंच कृष्णादिग्याद्यल्पबहुत्वं प्रतिपादयितुमाह- 'एएसि णं संते ! संमुच्छिमपंचिदियतिरिक्ख जोणियाणं विरिक्खजोणिणीण य कण्डलेस्साणं जात्र सुकलेस्साणय कयरे कयरेहिंतो अप्पा वा बहुया चा तुल्का वा विसेसा दिया वा ?' हे भदन्त ! एतेषां खलु संमूच्छिमपञ्चेन्द्रियतिर्यग्योनिकानां तिर्यग्योनिकीनाञ्च कृष्णलेश्यानां यावत्-नोललेश्णनां कापोदलेश्यानां तेजोलेश्यानां तेजोलेश्या वाले संख्यातगुणा हैं, उनसे कापोतलेश्या वाले संख्यातगुणा हैं, उनकी अपेक्षा नीललेल्या वाले विशेषाधिक हैं और नीललेया वालों की अपेक्षा कृष्णलेश्या वाले विशेषाधिक हैं । उनकी अपेक्षा का ोतलेया वाले संमूर्छिम पंचेन्द्रिय तिर्य' च असंख्यातगुणा हैं, उनकी अपेक्षा नीललेश्या वाले संमूर्छिम पंचेन्द्रिय तिर्यच विशेषाधिक हैं और नीललेश्या वालों की अपेक्षा कृष्णलेश्या वाले संसूर्छिम पंचेन्द्रिय तिर्य च विशेषाधिक हैं ।
•
अब संमूमि पंचेन्द्रिय तिर्यग्योनिकों और तिर्यश्च स्त्रियों का वेश्याविषयक अल्पबहुत्व दिखलाते हैं
tarai - हे भगवन् ! इन संमूर्छिम पंचेन्द्रिय तिर्यचों और तिर्यचनियों में कृष्णलेश्या यावत् शुक्ललेश्या की अपेक्षा कौन किससे अल्प, बहुत, तुल्य
અપેક્ષાએ તેજોલેશ્માવાળા સખ્યાતગણા છે તેમનાથી કાપેાતઙેરાવાળા સાતગણા છે, તેમની અપેક્ષાએ નીલકૈશ્યાવાળા વિશેષાધિક છે અને નીલલેશ્યાવાળાઓની અપેક્ષાએ કૃષ્ણલયાવાળા વિશેષાધિક છે. તેમની અપેક્ષાએ કાપાતલેશ્યાવાળા સમૂમિ પંચેન્દ્રિય તિય`ચ-ખસ ખ્યાતગણા છે તેમની અપેક્ષાએ નીલવેશ્યાવાળા સમૂમિ પંચેન્દ્રિય તિય ચ વિશેષાધિક છે અને નીલકેશ્યાવળાની અપેક્ષાએ કૃષ્ણુલેશ્યાવાળા સમૂમિ પચેન્દ્રિય
તિય ચ વિશેષાધિક હાય છે.
હવે સ'મૂર્ત્તિમ પચેન્દ્રિય તિય ચૈનિકે અને તિય ́ચ સ્રિર્ચા વિષયક અલ્પમહત્વ
हेणाडे छे
શ્રી ગૌતમસ્વામી-હે ભગવન્ ! આ સમૃઈિમ પ ંચેન્દ્રિય તિય ચા અને તિર્યંચનિયામકૃષ્ણવેશ્યા ચાત્ શુકલેશ્યાની અપેક્ષાએ કાણુ કાનાથી અલ્પ, અધિક, તુક્ષ્મ અથવા વિશેષાધિષ્ઠ છે?