________________
प्रमेयोधिनी टीका पद ९ सू० ३ योनिविशेषनिरूपणम् जोणी, एवं जाव वणस्सइकाइयाणं, बेइंदियाणं पुच्छा, गोयमा! नो संवुडजोणी वियडजोणी, नो संवुड वियडजोणी, एवं जाव चउरिदियाणं, समुच्छिमपंचिंदियतिरिक्खजोणीयाणं, संमुच्छिममणुस्साण य एवं चेव, गभवतियपंचिंदियतिरिक्खजोणियाणं, गभवतियमणुस्साण य नो संवुडाजोणी, नो वियडाजोणी, संवुडवियडाजोणी, वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं, एएसि णं भंते ! जीवाणं संवुडजोणियाणं, वियडजोणियाणं, संवुड वियडजोणियाणं अजोणियाण य कयरे कयरेहिंतो अप्पा वा, बहुया वा, तुल्लावा, विसेसाहियावा ? गोयमा! सम्वत्थोवा जीवा संवुडवियडजोणिया, वियडजोणिया असंखिजगुणा, अजोणिया अगंतगुणा, संवुडजोणिया अणंतगुणा ॥ सू० ३॥ ___ छाया-कतिविधा खलु भदन्त ! योनिः प्रज्ञप्ता ? गौतम ! त्रिविधा योनिः-प्रज्ञप्ता, तद्यथा -संवृता योनिः, विवृता योनिः, संवृतविवृता योनिः, नैरयिकाणां भदन्त ! किं संवृता योनिः, विवृता योनिः संवृतक्वृिता योनिः? गौतम! संवृतयोनिः, नो विवृतयोनिः नो संवृतविवृतयोनिः,
योनिविशेष की वक्तव्या शब्दार्थ-(काविहा णं भंते ! जोणी पण्णत्ता ?) भगवान् ! योनि कितने प्रकार को कही है ? (गोयमा ! तिविहा जोणी पण्णत्ता) हे गौतम ! तीन प्रकार की योनि कही गई है । (तं जहा) वह इस प्रकार (संवुडा जोणी) संवृता अर्थातू ढंकी हुई योनि (विवडा जोणी) विवृता योनि (संवुडवियडा जोणी) संवृतविवृता योनि ।
(नेरइया णं भंते ! कि संवुडा जोणी, वियडाजोणी, संवुडवियडा जोणी ?) भगवन् ! नारक जीवों की योनि क्या संवृत होती है, विवृत होती है या संवृत
નિ વિશેષની વક્તવ્યતા हाथ-(कइविहाणं भंते ! जोणी पण्णत्ता ?) 3मगवन्! यानि टसा प्रशानी ४ी छ १ (गोयमा । तिविहा जोणी पण्णत्ता) 3 गौतम ! ४२नी योनि ४ी छ (तं जहा) ते मा प्रा छ (संवुडा जोणि) सवृत्त अर्थात् ढizeी योनि (वियडा जोणी) विवृत्त यानि (संवुडवियडा जोणी) सवृत्त वित्त यानि
(नेरइयाणं भंते ! किं संवुडा जोणी, वियडा जोणी, संवुडवियडा जोणी) हे भगवन् ! નારક જીની નિ શું સંવૃત્ત હોય છે, વિવૃત્ત હોય છે, સંવૃત્ત-વિવૃત હોય છે?