________________
प्रमैयबोधिनी टीका पद १६ सू० ५ जीवप्रयोगे चतुष्कसंयोगनिरूपणम् -- 'वेगे य ओरालिंयमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्प
ओगिणों ये आहारगमीसासरीरकायप्पओगी य कम्मासरीरकायप्पओगिणो य १४. अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो य कम्मासरीरकायप्पओगी य१५, अहवेगेय ओरालियमीसासरीरकायप्पओगिणो य आहारंगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्पओगिणो
य कम्मासरीरकायप्पओगिणो य १६, एवं एए चउसंजोएणं सोलस ...भंगा भवंति, सव्वे वि य णं संपिडिया असीति भंगा भवंति, बाण' मंतरजोइसवेमागिया जहा असुरकुमारा ॥सू० ५॥ ' .. .. ..
, छाया-अथवा एकश्च औदारिकमिश्रशरीरकायप्रयोगी च आहारकशरीरकायप्रयोगी च : आहारकमिश्रशरीरकायप्रयोगी च कार्मणशरीरकायप्रयोगी च १, अथवा एकश्चौदारिकमिश्र....:-. चतुष्कसंयोगवक्तव्यता .. शब्दार्थ-(अहवेगे य ओरालियमोसासरीरकायप्पओगी य, आहारगसरीर
कायप्पओगीय, आहारगमीसासरीरकायप्पओगी य, कम्मासरीरकायप्पओगीय) -- अथवा कोई एक औदारिकमिश्रशरीरकायप्रयोगी, एक आहारकशरीरकाययोगी, .. एक आहारकमिश्रशरीरकायप्रयोगी और एक कार्मणशरीरकायप्रयोगी । (१) ..(अहवेगे य ओरालियपीसासरीरकायप्पओगी य, आहारंगसरीरकायप्प
ओगी य, आहारगमीसासरीरकायप्पओगी य, कम्मासरीरकायप्पओगिणो य) अथवा कोई एक औदारिकमिश्रशरीरकायप्रयोगी, एक आहारकशरीरकायप्रयोगी, 'एक आहारकमिश्रंशरीरकायप्रयोगी और बहुत कार्मणशरीरकायप्रयोगी। (२)
- ચતુષ્ક સચોગ વક્તવ્યતા हाथ-(अहवेगे य ओरालियमीसासरीरकायप्पओगी य, आहारगसरीरकायप्पओगी - य, आहारगमीसासरीरकायप्पओगी य, कम्मासरीरकायप्पओगी य) -मया मे मोहा. ': રિક મિશ્રશરીરકાયયેગી, એક આહારક શરીરકામગી , એક આહારક મિશ્રશરીરકાય પ્રયેગી, અને એક કામણશરીરકિયપ્રયેગી (૧) _ (अहवेगे. य ओरालियमीसासरीरकायप्पओगी य, आहारगसरीरकायप्पओगी य, आहारगमीसासरीरकायप्पओगी य, कम्मासरीरकायप्पओगिणो य) - 424 ४ मोहारि મિશ્રશારીરકાયપ્રયાગી, એક આહારકશરીરકાયપ્રયેગી, એક આહારક મિશ્રશરીરકામગી, અને ઘણા કામણશરીરકાયપ્રયેગી (૨)