SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ प्रशापासूत्रे औदारिकमिश्रशरीरकायप्रोगी च, एकेच आहारकशरीरकायप्रयोगिणथ, कार्मणशरीरकायप्रयोगिणश्च भवन्ति ४, 'अहवेगे य ओरालियमीसासरीरकायप्प भोगिणो य आहारगसरीरकायप्पओगीय कम्मगसरीरकायप्पओगी य ५, ' अथवा एके- केचन औदारिक मिश्रशरीरकायप्रोगिणश्च, एक आहार शरीरकायप्रयोगी च, एकच कार्मणशरीरकायप्रयोगी च भवति ५, . 'अवेगे य ओरालियमी सासरीरकायप्प ओगिणो य आहारगसरीरकायप्पओगी य कम्मा सरीरका ओगिणो य६' अथवा एकेच केचित औदारिक मिश्रशरीरकायप्रयोगिणथ, एकथा हारकशरीरकायप्रयोगी च, एके च कार्मणशरीर कायप्रयोगिणश्च भवन्ति ६, ' अहवेगे य ओरालियमीसासरीरकायेष्प ओगिणो य आहारगसरीरकायप्पओगिणो य कम्मासरीरकायप्पओगी य७' अथवा एकेच केचन औदा रिकमि शरीर कायप्रयोगिणश्च, आहारकशरीरकायप्रयोगिणश्च भवन्ति, एकश्च कार्मणशरीकायप्रयोगी च भवति ७, 'अवेगे य ओरालियमीसारीरकायप्पओगिणी य आहारंगसरीकायप्पओगिणो य कम्पासरीरकायप्पओगिणो य ८' अथवा एकेच औदारिकमिश्रशरीरको प्रयोग, केचित् आहार कशरीरकायप्रयोगिणश्च, केचित् कार्मणशरीर कायरायप्रयोगी होते हैं (४) अथवा कोई अनेक मनुष्य औदारिकमिश्रशरीरकायप्रयोगी होते हैं, कोई एक मनुष्य आहारकशरीरकायप्रयोगी होता है, और कोई - एक मनुष्य कर्मणशरीरकायमयोगी होता है । (५) अथवा कोई अनेक मनुष्य औदारिक मिश्रशरीरकायप्रयोगी होते हैं, कोई, एक मनुष्य आहारकशरीरकायप्रयोगी होता है, कोई अनेक मनुष्य कार्मण शरीरकाय प्रयोगी होते हैं । (६) ८६८. अथवा कोई अनेक मनुष्य औदारिकमिश्रशरीरकायप्रयोगी होते हैं, अनेक मनुष्य आहारकशरीरकायप्रयोगी होते हैं और कोई एक मनुष्य कार्मणशरीरप्रयोगी होता है । (७) अथवा बहुत-से मनुष्य औदारिकशरीर कायप्रयोगी होते हैं, बहुत-से અથવા કાઈ અનેક મનુષ્ય ઔદારિક મિશ્રશરીરકાયપ્રયોગી થાય છે, કાઈ એક મનુષ્ય ' આઢારક શરીરકાયપ્રયેાગી હાય છે, અને કોઇ એક મનુષ્ય કાણુઘરીરકાયપ્રયેત્રી હાય છે. (૫) અથવા કાઈ અનેક મનુષ્ય ઔદ્યારિક મિશ્રશરીરકાયપ્રયેાગી હેાય છે, કોઇ એક મનુષ્ય આહારકશરીરકાયપ્રયાગી હાય છે, કેઇ અનેક મનુષ્ય કાણુશરીરકાયપ્રયેગી હૈાય છે. (૬) અથવા કેઈ અનેક મનુષ્ય ઔદારિક મિશ્રશરીરકાયપ્રયાગી બને છે, કેઈ અનેક મનુષ્ય આહારકશરીરકાયપ્રયેાર્ગી હેાય છે. અને કાઈ એક મનુષ્ય "કાણુશરીરકાય अयोगी होय छे - (७) 1 4 } અથવા ઘણા બધા મનુષ્ય ઔરિક મિશ્રશરીરકાયપ્રયેગી થાય છે, ઘણા મનુષ્ય આહારક શરીરકાયપ્રયેળી હેય છે, અને ઘણા મનુષ્ય કાણુશરીરકાયપ્રયોગી હાય છે. (૮) 1 C है 7
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy