________________
प्रज्ञापनास प्पओगे, सच्चामोसमणप्पओगे, असच्चामोसमणप्पओगे, एवं वइप्प..
ओगे वि, ओरालियसरीरकायप्पओगे, ओरालियमीससरीरकायप्पओगे, वेउठिबयसरीरकायप्पओगे, वेउव्वियमीससरीरकायप्पओगे, कम्मासरीरकायप्पओगे, मणूलाणं पुच्छा, गोयमा ! पण्णरसविहे पओगे पण्णत्ते, तं जहा-सच्चमणप्पओगे, जाव कम्मासरीरकायप्पओगे, वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं"।
छाया-जीवानां भदन्त ! कतिविधः प्रयोगः प्रज्ञप्तः ? गौतम । पञ्चदशविधः प्रज्ञप्तः, सत्यमनः प्रयोगो यावत् कार्मणशरीरकायप्रयोगः, नैरयिकाणां भदन्त ! कति विधः प्रयोगः प्रज्ञप्तः ? गौतम! एकादशविधः प्रयोगः प्रज्ञप्तः, तद्यथा-सत्यमनःप्रयोगो यावद असत्यामृपावाप्रयोगः, चैक्रियशरीरकायप्रयोगः क्रियमिश्रशरीरकायप्रयोगः, कार्मण
पंचदशप्रयोग वक्तव्यता शब्दार्थ-(जीवाणं भंते ! कइविहे पओगे पण्णत्ते?) हे भगवन् ! जीवों के प्रयोग कितने प्रकार के कहे हैं ? (गोयमा! पण्णरसविहे पण्णत्ते) हे गौतम ! पंद्रह प्रकारके कहे हैं (सच्चमणप्पओगे जाव कम्प्लासरीरकायप्पओगे) सत्यमन: प्रयोग यावत् कार्मणशरीरकाय प्रयोग
(नेरयाणं भंते ! काविहे पओगे पण्णत्ते ?) हे भगवन् ! नारकों के प्रयोग कितने प्रकार के कहे हैं ? (गोयमा ! एक्कारसविहे पओगे पण्णत्ते) हे गौतम ! ग्यारह प्रकार के प्रयोग कहे हैं (तं जहा) वे इस प्रकार (सच्चमणप्पओगे जाव असच्चामोसवयप्पओगे, वेउब्वियसरीरकायप्पओगे, वेउन्धियमीससरीरकायप्पओगे, कम्मासरीरकायप्पओगे) सत्यमनः प्रयोग यावत् असत्यामृषावचनप्रयोग, वैक्रियशरीरकायप्रयोग, वैक्रियमिश्रशरीरकायप्रयोग, कार्मणशरीरकायप्रयोग
- પંચદશ પ્રવેગ વક્તવ્યતા शहाथ :-(जीवाणं भंते ! कइविहे पओगे पण्णत्ते !) भगवन् ! वान प्रयोग हेटमा ४२ना ४ा छ ? (गोयमा! पण्णरसविहे पण्णत्ते) हे गौतम ! ५४२ ४ारथी ह्या छे. (सच्चमण्णप्पओगे जाव कम्मसरीरकायप्पओगे) सत्य मन प्रयोयावत् म शरी२४१यप्रयोग
(नरइयाणं भंते ! कइविहे पओगे पण्णत्ते १) ३ मावन् ! हैनाना प्रयोग सारना ४द्या छ ? (गोयमा! एकारसविहे पओगे पण्णत्ते) गौतम ! मनाया जाना प्रयोग द्या छ (तं जहा-) २ ४ारे (सच्चमणप्पओगे जाव असच्चामोसवयप्पओगे, वेउव्वियसरीरकायप्पओगे, वेउम्विरमीमसरीरकायप्पओगे, कम्मासरीरकायप्पओगे) सत्यभानःप्रयोग यावत् અસત્યો મુવા વચનપ્રયોગ, વૈકિય શરીર કાયપ્રગ, R કૅય મિશ્રશરીરકાયપ્રયોગ,