________________
ट
प्रशापनासूत्र तहेव' त्रीन्द्रियत्वे तयैव-द्रव्येन्द्रियवदेव योध्यम्. किन्तु 'नवरं पुरेक्खडा तिणि वा, छ बा,
व वा, संखेज्जा वा, असंखेज्जा वा, अणंता वा' नवरम्-विशेपस्तु-त्रीन्द्रियत्वे पुरस्कृतानि भावेन्द्रियाणि त्रीणि वा, पडू वा, नव वा, संख्येयानि वा, असंख्येयानि वा, अनन्तानि वा सन्ति 'एवं चरिदियत्ते वि' एवम्-त्रीन्द्रियत्वे इव चतुरिन्द्रित्वेऽपि अवसेयम्, किन्तु-'णवरं पुरेक्खडा चत्तारि वा, अट्ठ वा, वारस वा, संखेजा वा, असंखेजा वा, अगंता या' नवरम्विशेषस्तु पुरस्कृतानि-अनागतानि भावेन्द्रियाणि चतुरिन्द्रियत्वे चत्वारि या, अष्टौ बा, द्वादश वा, संख्येयानि वा, असंख्येयानि वा, अनन्तानि वा सन्ति, ‘एवं एए चेव गमा बचारि जाणेयवा जेचेव दयिदिएस' एवम्-उक्तरीत्या एते चैव गमा:-अभिलापाः चत्वार:-नैरयिक-तिर्यग्योनिक-मनुष्य-देव विषयकाः ज्ञातव्याः, येचैव चत्वारो द्रव्ये. न्द्रियेषु उक्ताः, किन्तु-'णवरं तइयगमे जाणियव्या जस्स जइ इंदिया ते पुरेक्खडेसू मुणेयव्या' .नवरम्-विशेषस्तु तृतीयगमे-मनुष्यविषयकाभिलापे ज्ञातव्यानि यस्य यावन्ति इन्द्रियाणि सन्ति तस्य तानि-जावन्ति पुरस्कृतेपु-अनागतेपु भावेन्द्रियेषु ज्ञातव्यानि 'चउत्थग्रमे जहेव दुब्बिदिया' चतुर्थगमे-देवविषयकाभिलापे यथैव द्रव्येन्द्रियाणि उक्तानि तथैव भावेन्द्रियेषु वक्तव्यानि 'जाव सबसिद्धगदेवाणं सव्वट्टसिद्धगदेवत्ते केवइया भाविकहनी चाहिए । वनस्पतिकायिकपने और द्वीन्द्रियपने में भी द्रव्येन्द्रियों के समान कहनी चाहिए । त्रीन्द्रियपने में भी इसी प्रकार कहना चाहिए। किन्तु विशेष यह है कि त्रीन्द्रिपने भावी भावेन्द्रियां तीन, छह, नौ, संख्यात, असंख्यात अथवा अनन्त होती हैं । चौहन्द्रियपने भी इसी प्रकार जानना चाहिए किन्तु भावी भावेन्द्रियां चार, आठ, बारह, संख्यात, असंख्यात अथवा अनन्त होती हैं। इस प्रकार द्रव्येन्द्रियों के विषय में जो चार गम कहे हैं, वे ही यहां भी समझ लेने चाहिए । वे चार गम हैं-नैरयिक, तिर्यग्योनिक, मनुष्य और देव संबंधी । किन्तु तीसरे गले में अर्थात् मनुष्य संबंधी अभिलाप में जिस की जितनी इन्द्रियां होती हैं, उस की उतनी ही अनागत भावेन्द्रियों में जानना चाहिए। चतुर्थ गम में अर्थात् देव संबंधी अभिलाप में जैसे द्रव्येन्द्रियां कही हैं, उसी प्रकार ત્રીન્દ્રિયપણે પણ એજ પ્રકારે કહેવું જોઈએ પરંતુ વિશેષ એ છે કે-ત્રીન્દ્રિયપણે ભાવી ભક્તિ ત્રણ, છ, નવ, સખ્યાત અસંખ્યાત અથવા અનન્ત હોય છે. ચાર ઇન્દ્રિયપણે પણ એજ પ્રકારે જાણવું જોઈએ. પરંતુ ભાવી ભાવેન્દ્રિયે ચાર, આઠ, બાર સંપગ્યાત, અસંખ્યાત અથવા અનન્ત હોય છે. એ પ્રકારે દ્રવ્યેન્દ્રિના વિષયમાં પણ જે ચાર ગમ કહ્યા છે, તેજ અહી પણ સમજી લેવા જોઈએ, તે ચાર ગમ છે-વૈરવિક, તિર્યચનિક, મનુષ્ય અને દેવ સંબંધી કહે છે કિન્તુ ત્રીજા ગમમાં અર્થાત મનુષ્ય સંબંધી અભિલાપમાં જેની જેટલી ઈન્દ્રિયો છે. તેની તેટલીજ અનાગત ભાવેન્દ્રિમાં જાણવી જોઈએ. ચતુર્થગમમાં અર્થાત્ દેવ સંબંધી અભિલાપમાં જેવી દ્રવ્યેન્દ્રિયે કહી છે, એ જ પ્રકારે ભાવેન્દ્રિય કહેવી