SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ प्रज्ञानाने कियन्ति द्रव्येन्द्रियाणि पुरस्कृनानि-अनागतानि सन्ति ? 'असंखेज्जा' असंख्य यानि द्रव्येन्द्रियाणि अनागतानि भवन्ति विजयादिदेवानामसंख्यातत्याल, 'सवठ्ठसिद्धगदेवत्ते अतीता नत्यि' सर्वार्थसिद्धकदेवत्वे विजयादीनामतीतानि द्रव्येन्द्रियानि न सन्ति, 'बद्धेल्लगा नत्यि' -बद्धानि द्रव्येन्द्रियाणि न सन्ति, 'पुरेक्खडा असंखेन्जा' पुरस्कृतानि-अनागतानि द्रव्येन्द्रियाणि असंख्येयानि भवन्ति, गौतमः पृच्छति-'सवठ्ठसिद्धगदेवाणं भंते ! नेरइयत्ते केवइया दचिदिया अतीता ?' सर्वार्थसिद्धकद्यानां हे भदन्त ! नैरयिकत्वे कियन्ति द्रव्येन्द्रियाणि अतीतानि सन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'अणंता' अनन्तानि द्रव्येन्द्रियाणि अतीतानि, 'केवइया बद्धल्लगा ?' कियन्ति बद्धानि सन्ति ? 'पत्थि' बद्धानि न सन्ति, 'केवइया गौतमस्वामी-हे भगवान् ! सादी द्रव्येन्द्रियां कितनी हैं ? भगवान्-हे गौतम ! असंख्यात हैं, क्योंकि विजयादि देव असंख्यात हैं। विजय आदि विमानो के देवों की सर्वार्थसिद्ध देव के रूपमें अतीत द्रव्ये. न्द्रियां नहीं होती, बद्ध भी नहीं होती हैं, भावी द्रव्येन्द्रियां संख्यात होती हैं। चार अनुत्तर विमान के देव संसार में अधिक नहीं रहेंगे। इसलिये सर्वार्थसिद्ध में भावी द्रव्येन्द्रियां संख्यात ही होंगी। ____ गौतमस्वामी-भगवन् ! सर्वार्थसिद्ध देवो की नारकों के रूपमें अतीत द्रव्ये , न्द्रियां कितनी हैं ? भगवान्-हे गौतम ! अनन्त अतीत द्रव्येन्द्रियां हैं ? गौतमस्वामी-हे भगवन् ! बद्ध द्रव्येन्द्रियां कितनी हैं ? भगवान्-हे गौतम ! बद्ध द्रव्येन्द्रियां होती नहीं हैं। गौतमस्वामी-हे भगवन् ! भावी द्रव्येन्द्रियां कितनी होती हैं ? શ્રી ગૌતમસ્વામી-હે ભગવન ! ભાવી બેન્દ્રિયે કેટલી છે? શ્રી ભગવાન હે ગીતમ! અસંખ્યાત છે, કેમકે, વિજયાદિ દેવ અસંખ્યાત છે. વિજય આદિ વિમાનના દેવની સર્વાર્થસિદ્ધ દેવના રૂપમા અતીત બેન્દ્રિય નથી હતી. બદ્ધ પણ નથી હોતી, ભાવી દ્રવ્યેન્દ્રિયે સંખ્યાત હેય છે. ચાર અનુત્તર વિમાનના દેવ સંસારમાં અધિક નહી રહેશે. એ માટે સર્વાર્થસિદ્ધમાં ભાવી દ્રવ્યેન્દ્રિયે સંખ્યા જ હશે. શ્રી ગૌતમસ્વામી-હે ભગવન ! સર્વાર્થસિદ્ધ દેની નારકના રૂપમાં અતીત દ્રવ્યન્દ્રિયો કેટલી છે? શ્રી ભગવાન્ હે ગીતમ! અનન્ત અતીત દ્રવ્યક્તિ છે. શ્રી ગૌતમસ્વામી–હે ભગવન! બદ્ધ દ્રવ્ય કેટલી છે? શ્રી ભગવાન–હે ગૌતમ બુદ્ધ દ્રવ્યેન્દ્રિય હતી નથી શ્રી ગૌતમસ્વામી–હે ભગવન ! ભાવી કચૅન્દ્રિયે કેટલી હોય છે?
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy