________________
प्रमाधिनी टीका पद १५ स० ८ इन्द्रियोपचयनिरूपणम्
७०१ तद पेक्षयापि 'सोइंदियस्स जहणिया उपभोगद्धा विसेसाहियो'-श्रोत्रेन्द्रियस्य जघन्या उपयोगद्वा विशेषाधिका भाति, तदपेक्षपापि 'पाणिदियस्स जहणिया उवभोगद्धा विसेसाहियो'-प्राणेन्द्रियस्य जयन्या उपयोगद्धा विशेषाधिका भवति, 'जिभिदियस्स जहणिया उपभोगद्धा विसेसाहिया'-जिह येन्द्रिय जघन्या उपयोगादा विशेपाधिका भवति, 'फासिदियस्स जहणिया उत्रओगदा विसेसाहिया'-स्पर्शनेन्द्रियस्य जघन्या उपयोगद्धा विशेपाधिका भवति । 'फासिदिचस्स जहणियाहितो उपभोगद्धा हितो चक्खिदियरस उक्कोसिया उवओगद्धा विसेसाहिया'-स्पर्शनेन्द्रियस्य जघन्याभ्य उपयोगद्धाभ्यश्चक्षुरिन्द्रियस्य उत्कृष्टा उपयोगदा विशेषाधिका भाति तदपेक्षया 'सोइंदियस्स उकोसिया उबोगद्धा विसेसाहिया'श्रोत्रेन्द्रियस्य उत्कृप्टा उपयोगाद्धा विशेषाधिका भवति, ततोऽपि 'बाणिदियरस उक्कोसिया उवओगद्धा चिरसहिया'-घाणेन्द्रियस्य उत्कृष्टा उपयोगद्धा विशेषाधिका भवति, तदपेक्षयापि 'जिमिदियन्स उफोसिया उयोगद्धा विसेसा हया' जिह्वेन्द्रियस्य उत्कृष्टा उपयोगरा विशेषाधिन भवति, तदपेक्षयापि-'फासिंदियस्म उकोसिया उवोगद्धा विसेसाहिया ५-स्पर्शनेन्द्रियस्य उत्कृष्टा उपयोगादा विशेपाधिका भवति, सप्तमं द्वारम्-गौतमः पृच्छति'काविहाणं भंते ! इंदिय ओगाहणा पण्णता ?' हे भदन्त ! कतिविधानि खलु इन्द्रियावनहणानि-इन्द्रियः परिच्छेदाः प्रज्ञप्तःनि ? भगवानाह-'गोयमा !' हे गौतम ! 'पंचविहा इंदिय ओगाहणा पण्णत्ता'-पञ्चविधानि इन्द्रियावग्रहणानि-इन्द्रियैः परिच्छेदाः प्रज्ञप्तानि 'तं जहासोइंदिय ओगाहणा जाव फासिदिय ओगाहणा'-तद्यथा-श्रोत्रेन्द्रियावग्रहणम्, यावत-चक्षुरिन्द्रियात्रग्रहणम्, घ्राणेन्द्रियावग्राणम्, जिहवेन्द्रियावग्रहणम्, स्पर्शनेन्द्रियावग्रहणम् ‘एवं नेरइयाणं जाव वेमाणियाणं -एवम्-पूर्वोत्तरीत्या नैरयिकाणां यावद्-असुरकुमारादि भवन____ स्पर्शनेन्द्रिय के जघन्य उपयोगादा से चक्षुरिन्द्रिय का उत्कृष्ट उपयोगाद्वा विशेषाधिक है। उसकी अपेक्षा श्रोत्रेन्द्रिय का उत्कृष्ट उपयोगाद्वा विशेषाधिक है, उससे भी ब्राणेन्द्रिय का उत्कृष्ट उपयोगाद्धा विशेषाधिक है, उससे जिवे. न्द्रिय का उत्कृष्ट उपयोगाद्वा विशेषाधिक है, उसको अपेक्षा स्पर्शनेन्द्रिय का उत्कृष्ट उपयोगाद्धा विशेषाधिक है।
सातवां द्वार-गौतमस्वामी-हे भगवान् ! इन्द्रियावग्रहण अर्थात् इन्द्रियों से होनेवाला परिच्छेद कितने प्रकार का है ?
સ્પર્શનેન્દ્રિાના જઘન્ય ઉપગદ્ધાથી ચક્ષુરિન્દ્રિયના ઉત્કૃષ્ટ ઉપગદ્ધા વિશેષાધિક છે, તેની અપેક્ષાએ શ્રેત્રેદ્રાના ઉતકૃષ્ટ ઉં વયે ગદ્ધા વિશેષાવિક છે. તેની અપેક્ષાએ ઘાણેન્દ્રિયને ઉત્કૃષ્ટ ઉપયોગ વિશે વાધિક છે. તેનાથી જિન્દ્રિયના ઉત્કૃષ્ટ ઉપગદ્ધા વિશેષાધિક છે. તેની અપેક્ષાએ સ્પશનેન્દ્રિયના ઉત્કૃષ્ટ ઉપગાદ્ધા વિશેષાધિક છે.
સાતમું દ્વાર–શ્રી ગૌતમસ્વામી-હે ભગવદ્ ઈન્દ્રિયાવગ્રહણ અર્થાત્ ઈન્દ્રિયેથી થનારા પરિબેટ કેટલા પ્રકારના છે?