________________
६६५
प्रमेयबोधिनी टीका पद १५ सू० ८ अतीन्द्रियविशेषविषयनिरूपणम्
अतीन्द्रियविषयवक्तव्यतामूलम्-कंबलसाडेणं भंते ! आवेदितपरिवेढिते समाणे जावइयं उवासंतरं फुसित्ता णं चिटइ, विल्लिए वि समाणे तावइयं चेव उवासंतरे फुसित्ताणं चिटुइ ? हंता, गोयमा ! कंबलसाडएणं आवेढियपरिवेढिते समाणे जावइयं तं चेव, थूगाणं संते ! उहूं ऊसिया समाणी जावइयं खेत्तं ओगाहइत्ता णं चिटुइ, तिरिय पि अ णं आयता लमाणी तावइयं चेव खेत्तं ओगाहइत्ताणं चिटुइ, हंता, गोयना ! थूणाणं उर्दू असिया तं चेव चिटइ, आगामथिग्गलेणं भंते ! किंणा फुडे काहि वा काएहिं फुडे-किं धम्मत्थिकारणं फुडे, धम्मत्थिकायस्स देसेणं फुडे धम्मस्थिकायस्स पएसेहिं फुडे, एवं अधम्मत्थिकारणं आगासस्थिकाएणं, एएणं भेदेणं जाब पुढरिकाएणं फुडे जाव तसकाएणं अद्वासमएणं फुडे ? गोंयमा ! धम्मस्थिकाएणं फुडे, नो धम्मत्थिकायस्ल देसेणं फुडे, धम्मथिकाधस्त पएसेहिं फुडे,एवं अधम्मस्थिकाएणवि, नो आगासत्थिकारणं फुडे आगासस्थिकागस्त देसेणं फुडे, आगासस्थिकायस्स पएसेहिं जाव वणस्सइकाएणं फुडे तसकाएणं लिय फुडे अद्धासमएणं देते फुडे देसे णो फुडे, जंबुद्दीदेणं भंते ! दीवे किं णा फुडे ? काहिं वा, काएहिं फुडे, किं धम्मथिलाएणं जान आगासस्थिकारणं फुडे ? गोयमा । णो धम्मस्थिकाएणं फुडे, धम्मत्थिकायस्स देसेणं फुडे धम्मस्थिकायस्स पएसेहिं फुडे, एवं अधम्मथिकायस्त वि, आगासस्थिकायस्स वि, पुढविकाइएणं फुडे, जाव वणस्तइकाएणं फुडे, तसकाइएणं फुडे सिय णो फुडे, अद्धालमएणं फुडे, एवं लवणसमुद्दे धायतिसंडे दीवे कालोए समुद्दे अभितरपुक्खरद्धे, बाहिरपुक्खरद्धे एवं चेव, णवरं अद्धासमएणं नो फुडे, एवं जाव सयंभूरमणसमुद्दे, एसा परिवाडी इमाहिं गाहाहि अणुगंतव्वा, तं जहा-'जंबुद्दीवे लवणे धायइ कालोयपुक्खरे वरुणे । खीरघयखोयगंदिय अरुणवरे कुंडले स्यते ॥१॥ आभरणवत्थगंधे उप्पल