________________
प्रापनासूत्र स्तेषां निर्जरापुद्गलानां नो किञ्चिद् अन्यत्वं वा नानात्वं वा अवगत्वं वा तुच्छन्वं वा गुरुत्वं वा लघुत्वं वा जानाति पश्यतीति ? भगवानाह-'देवे वि य णं अत्थेराइए जेणं तेसि णिजरा पोग्गलाणं' देवोऽपि च खलु अस्त्येकको यः खलु तेषां निर्जरापुद्गलानाम् ‘णो निचि आणतं वा णाणत्तं वा ओमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तंबा जाणार पासई' नो किश्चिद् अन्यत्वं वा नानात्वं का अवमत्वं वा तुच्छत्वं वा गुरुत्वं वा लघुवं वा जानाति पश्यति, 'से तेणटेणं गोयमा ! एवं बुच्चइ-' हे गौतम ! तत्-जय तेनाथन एवम्-उक्तप्रकारेण उच्यते यत् 'छउमत्थेणं मनसे तेसिं णिज्जरा पोरगलाणं णो किंचि आण वा जाव जाणइ पासइ छमस्थः खलु मनुष्यस्तेषां निर्जरापुद्गलानां नो किञ्चिद् अन्यत्वं वा यावद्-नानात्वं वा, अनमत्वं वा तुच्छत्वं वा, गुर वा लघुत्वं वा जानाति पश्यति एवं सुहमाणं ते पोग्गला पण्णत्ता समणाउसो ! सबलोगं पि य णं ते ओगाहित्ताणं चिति' एवम्-उत्तरीत्या एतावन्मानेन सूक्ष्माः खलु ते पुद्गला:-निर्जरापुद्गलाः प्रज्ञप्ताः, मो श्रमण ! आयुषमान ! सर्व लोकमपि च खलु ते-अत्यन्तसूक्ष्माः पुद्गलाः न तु बाहररूपाः अवगाव-व्याप्य तिष्ठन्ति, तथा च देवानां मनुष्येभ्यः पटुतरेन्द्रियसवात्, यदा देवस्यापि कस्यचित् कमपुद्गल विषयकावधि. ज्ञानविकलत्वात् तेषां निर्जरा पुद्गलानां न किञ्चिदपि अन्यत्वादिविषयकानं भवति को तथा गुरुता और लघुता को नहीं जानता-देखता है ?
. भगवान्-हे गौतम ! कोई-कोई देव भी ऐसा होता है जो उन निर्जरापुद्गलों के अन्यत्व को, नानात्व को, हीनत्व को तथा तुच्छत्व, शुरुत्व अथवा लघुत्व को नहीं जालता-देखता है, इस कारण हे गौतम ! ऐसा कहा जाता है कि छमस्थ मनुष्य उन निर्जरा पुद्गलों के नानात्व आदि को नहीं जानता और
नहीं देखता है । हे आयुष्मन् श्रमण ! वे निर्जरा पुदगल इतने मूम्न होते हैं __ "और सम्पूर्ण लोक को व्याप्त करके रहे हए हैं। तात्पर्य यह है कि वे, मनुष्यों
की अपेक्षा अधिक पटुइन्द्रियों वाले होते हैं और जब कोई-कोई देव भी उन कर्मपुद्गलों के अन्यता आदि को अवधिज्ञान से नहीं जान सकता एवं अवधि दर्शन से नहीं देख सकता तो मनुष्य की तो बात ही क्या है ?
શ્રી ભગવાન હે ગૌતમ! કઈ કઈ દેવ પણ એવા હોય છે. જે તે નિર્જરા પુદુંલેના અન્યત્વને, નાનાત્વને, હીનત્વને તથા તુચ્છવ, ગુરૂવ. અથવા લઘુત્રને જાણતા દેશતાનથી, એ કારણે હે ગૌતમ! એવું કહેવાય છે કે છમસ્થ મનુષ્ય એ નિર્જરા પુદ્ગલના નાના આદિને નથી જાણતા અને દેખતા પણ નથી. હે આયુષ્યમ– શ્રમણ ! તે નિજેરા પુદ્ગલે એટલા રુકમ હોય છે અને સંપૂર્ણ લેકને વ્યાપ્ત કરીને રહેતા હોય છે. તાત્પર્યા એ છે કે દેવ મનુષ્યો અપેક્ષા એ અધિક પટુ ઈન્દ્રિયવાળા હોય છે અને જયારે કોઈ કે દેવ પણ તે પુદ્ગલે, અન્યતા આદિને અવધિજ્ઞાનથી નથી જાણી શકતા તેમજ અવેધિદર્શનથી નથી દેખી શતા તે પછી માણસની તે વાત જ શી છે. . : -