________________
६२४
प्रहांपनास पएसट्टयाए संखेजगुणे' स्पर्शनेन्द्रियं प्रदेशातया संख्येयगुणं भवति, गौतमः पृच्छति'बेइंदियाण भंते ! जिभिदियस्स केवइया कक्खडगरुयगुणा पण्णता ?' हे भदन्त ! द्वीन्द्रियाणां जिहवेन्द्रियस्य कियन्तः कर्कशगुरुकगुणाः प्रज्ञप्ताः ? भगवानाह-'गोयमा !' हे गौतम ! 'अणंता पणत्ता' अनन्ता द्वीन्द्रियाणां जिक्वेन्द्रियस्य कर्कशगुरुकगुणाः प्रज्ञताः 'एवं फालिदियम्स वि' एवम्-जिहवेन्द्रियस्येव स्पर्श नेन्द्रियस्यापि अनन्ताः कर्कशगुरुकगुणाः प्रज्ञताः, 'एवं रउयलहुयगुणा वि' एवम्-कर्कशगुरुकगुणा इव, मृदु कलघुकगुणा अपि द्वीन्द्रियाणां जिवेन्द्रियस्पर्शनेन्द्रिययोरनन्ताः प्रजप्ताः, गौतमः - पृच्छति-'एएसिणं भंते ! वेइंदियाणं जिभिदियफासिदियाणं' हे गदन्त ! एतयोः खलु द्वीन्द्रियाणां जिहवे. न्द्रियस्पर्शनेन्द्रिययोः 'कक्खडगरुयगुणाणं उयल हुयगुणाणं कक्खडगुरुयगुणमउयलहुयगुणाण २' कर्कशगुरुकगुणानां मृदुकलघुकगुणानां कर्कशगुकगुणमृदुर लघुकगुणानाञ्च मध्ये 'कचरे कयरेदितो अप्पा वा, रहुयां वा, तुल्ला वा, विसेसाहिया वा ?' कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवानाह-'गोयमा !' हे प्रदेशार्थता अनन्तशुणित है । स्पर्शनेन्द्रिय प्रदेशों की अपेक्षा संख्यातगुणा है। ___ गौतमस्वामी हे भगवान ! द्वीन्द्रिय जीवों की जिहा इन्द्रिय के कर्कशगुरु गुण कितने कहे हैं ?
. भगवान्-हे गौतम! हीन्द्रियों की जिला इन्द्रिय के कर्कश-गुरु गुण अनन्त कहे हैं। इसी प्रकार स्पर्शनेन्द्रिय के कर्कशगुरु गुण भी अनन्त कहे गए हैं। मृदु-लघु गुण भी हीन्द्रियों की जिवा और स्पर्शन इन्द्रियों के अनन्त-अनन्त कहे गए हैं। ____ गौतमस्थानी-हे भगवन् ! द्वीन्द्रिय जीवों की जिहवा और स्पर्शनेन्द्रिय के कर्कश-गुरु गुणो, मृदु-लघु गुणों तथा कर्कश-गुरु गुण-मृदुलघु गुणों में से कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? - .
अगवा-हे गौतम द्वीन्द्रिय जीवों की जिहवा-इन्द्रिय के कर्कश-गुरु गुण सध्यातगणी छे ..
શ્રી ગૌતમસ્વામી-હે ભગવન્! હીન્દ્રિય જીવની જિલ્લાઈન્દ્રિયની કર્કશ ગુરૂ ગુણ કેટલા કહ્યા છે?
શ્રી ભગવાન હે ગૌતમ! કન્દ્રિયની જિલ્લા ઈન્દ્રિયના કશ–ગુરૂ ગુણ અનન્ત કહ્યા છે. એજ પ્રકારે સ્પર્શનેન્દ્રિયના કર્કશ ગુરુગુણ પણ અનન્ત કહેલા છે. મૃદુ–લઘુ ગુણ પણ ફિન્દ્રિયની જિલ્લા અને સ્પશન ઈન્દ્રિયોના અનન્ત અનન્ત કહેવામાં આવેલા છે
શ્રી ગૌતમસ્વામીહે ભગવન્! હીન્દ્રિય ની જિહા અને સ્પર્શનેન્દ્રિના કર્કશ ગુરુગુણ મૃદુ-લઘુગુણ તો કર્કશ-ગુરૂ-ગુણમૃદુ–લઘુગુણોમાથી કેણ કેનાથી અલ્પ, ઘણા, तुल्य मा विशेषाpि १ .