________________
प्रमेयवोधिमी टीका पद ९ सू. १ योनिपदनिरूपणम्
५५
,
9
1
पञ्चेन्द्रिय तिर्यग्योनिकानामपि एवञ्चय, गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिकानां भदन्त ! किं शीता योनिः, उष्णा योनिः शीतोष्णा योनिः ? गौतम ! नो शीता योनिः, नो उष्णा योनिः शीतोष्णा योनिः मनुष्याणां भदन्त ! किं शीता योनिः, उष्णा योनिः ? शीतोष्णायोनिः ? गौतम ! शीतापि योनिः उष्णापि योनिः शीतोष्णापि योनिः संमूच्छिममनुष्याणां भदन्त ! किं शीता योनिः उष्णा योनिः शीतोष्णा योनिः ? गौतम ! त्रिविधा योनिः, योनि या शीतोष्णयोनि होती है ? (गोयमा ! सीता वि जोणी, उसिणा वि जोणी, सीतोसिणा चि जोणी) हे गौतम । शीतयोनि भी, उष्णयोनि भी शीतोष्णयोनि भी होती है (समुच्छिमतिरिक्खजोणियाण वि एवं चैव) संमूर्छिम तिर्थचों की योनि का कथन भी इसी प्रकार (कभवक्कंतिय पंचिदिद्यतिरिक्खजोणियाणं भंते! किं सीता जोणी, उसिणा जोणी, सीतोसिणा जोणी ?) गर्भज पंचेन्द्रियतिर्यचों की, भगवन् ! क्या शीतयोनि होती है ? उष्णघोनि होती है ? क्या शीतोष्णयोनि होती है ? (गोयमा !) हे गौतम! (णो सीता जोणी, नो उसिणा जोणी, सीतोसिणा जोणी) न शीतयोनि होती है, न उष्णयोनि होती है, शोतोष्णयोनि होती है ।
( मणुस्सा णं भंते! किं सीता जोणी, उक्षिणा जोणी, सीतोसिणा जोणी १) भगवत् ! मनुष्यों की क्या शीतयोनि होती है, उष्णयोनि होती है या शीतोष्णयोनि होती है ? (गोयमा !) सीया वि जोणी, उसिणावि जोणी, सीतोसि - णावि जोणी) गौतम ! शीतघोनि भी होती है, उष्णयोनि भी होती है, शीतो. ष्णयोनि भी होती है (संसुच्छिममणुस्साणं संते ! किं सीता जोणी, उसिणा जोणी सीतोसिणा जोणी ?) भगवन् ! संमूर्छिम मनुष्यों की क्या शीत योनि, होय छे ? (गोयमा ! सीता वि जोणी, उसिणा वि जोणी, सीतोसिणा वि जोणी) हे गौतम ! शीतयोनि भए, उष्णुयोनि पशु, शीतोष्णुयोनि पशु होय छे (संमुच्छिमतिरिक्खजोणियाण वि एवं चैव सभूभि तिर्ययानी योनिनु थन य ४ अरे ! ( गव्भवतिय पंचिदियतिरिक्खजोणियाणं भंते । किं सीता जोणी, उसिणाजोणीं, सीतोसिणा जोणी ?) गर्लभ यथेन्द्रिय તિય ચેાની ભગવત્ શું શીતયેાનિ હેાય છે? ઉષ્ણુયેાનિ હેાય છે, શુ શીતાણુ ચેાનિ હાય छे १ (गोयमा) हे गौतम । (णो सीता, जोणी, नो उसिणा जोणी, सीतोसिणा जोणी) शीत ચેાનિ નથી હાતી, ઉષ્ણુચેાનિ પણ નથી હાતી, શીતેષ્ણુયેાનિ હેાય છે
(मणुस्साणं भंते ! किं सीता जोणी, उसिणा जोणी, सीतोसिणा जोणी ?) हे भगवन् ! भनुयोनी शु शीतयोनि होय छे, उष्युयोनि होय छे, अगर शीतोष्णु योनि होय हे ? (गोयमा ! सीयो त्रि जोणी, उसिणा वि जोणी सीतोसिणा वि जोणी) हे गौतम! शीतयोनि पशु होय छे, उष्ष्णुयोनि चणु होय छे, शीतोष्णुयानि भाणु होय छे (समुच्छिममणुस्साणं भंते ! किं सीता जोणी, उसिणा जाणी, सीनोसिणा जोणी ?) डे लगवन् ' संभूभि मनुष्योनी शु शीत