________________
healfait टीका पद १५ सु. २ इन्द्रियाणामवगाहननिरूपणम्
५९९
प्रदेशार्थतयाऽसंख्येयगुणं भवति, 'फार्सिदिए पएसइयाए संखेज्जगुणे' स्पर्शनेन्द्रियं प्रदेशातया संख्येयगुणं भवति, कर्कशादिगुणद्वारम् - गौतमः पृच्छति - 'सोईदियस्स णं भंते ! केवइया कक्खडगुरुयगुणा पण्णत्ता ?' हे सदन्त ! श्रोत्रेन्द्रियस्य खलु कियन्तः कर्कशगुरुकगुणा: प्रज्ञाः ? भगवानाह - 'गोयमा !' हे गौतम! 'अनंता कक्खडगुरुयगुणा पण्णत्ता' श्रोत्रेन्द्रियस्यानन्ताः कर्कशगुरुकगुणाः प्रज्ञप्ताः 'एवं जाव फार्सिदियस्स' एवम् श्रोत्रेन्द्रियरीत्या यावत्-चक्षुरिन्द्रियस्य घ्राणेन्द्रियस्य जिवेन्द्रियस्य स्पर्शनेन्द्रियस्य चापि अनन्ताः कर्कश रुकगुणाः प्रज्ञप्ताः गौतमः पृच्छति - 'सोईदियस्स णं भंते ! केवइया मउयलहुयगुणा पण्णत्ता ?' हे भदन्त ! श्रोत्रेन्द्रियस्य खलु कियन्तो मृदुकलघुकगुणाः प्रज्ञप्ताः ? भगवानाह - 'गोमा !" हे गौतम! 'अनंता मउयल हुयगुणा पण्णत्ता' श्रोत्रेन्द्रियस्यानन्ता मृदुकलघुकगुणाः प्रज्ञसाः, ' एवं जाव फासिंदियस्स' एवम् श्रोत्रेन्द्रियोक्तिरीत्या यावद - चक्षुरिन्द्रियस्य गुणा है, जिवेन्द्रिय प्रदेशार्थता से असंख्यातगुणा है और स्पर्शनेन्द्रिय प्रदेशार्थता से संख्यातगुणा है ।
अब कर्कश आदि गुणद्वार की प्ररूपणा की जाती है
गौतमस्वामी प्रश्न करते हैं - हे भगवन् ! श्रोत्रेन्द्रिय के कर्कशगुरुकगुण कितने कहे हैं ?
भगवाद - हे गौतम ! श्रोत्रेन्द्रिय के कर्कशगुरुकगुण अनन्त कहे हैं, इसी प्रकार स्पर्शनेन्द्रिय तक, अर्थात् चक्षुत्राण, रसता और स्पर्शनेन्द्रिय के कर्कश - गुरुक गुण भी अनन्त - अनन्त होते हैं ।
गौतमस्वामी हे भगवन् ! श्रोत्रेन्द्रिय के मृदु-लघु गुण कितने कहे हैं ? भगवान् हे गौतम! श्रोत्रेन्द्रिय के मृदु-लघुगुण अनन्त कहे हैं । इसी प्रकार यावत् स्पर्शनेन्द्रिय के, अर्थात् श्रोत्रेन्द्रिय के समान चक्षु, घ्राण, जिवा और स्पर्शनइन्द्रियों के मृदु लघु गुण भी अनन्त - अनन्त कहे हैं ।
પ્રદેશાતાથી ગમખ્યાત ગણી છે અને સ્પર્શેન્દ્રિય પ્રદેશાતાથી અસ ખ્યાત ગણી છે. હવે કશ આદિ ગુણુ દ્વારનો પ્રરૂપણા કરાય છે—
શ્રી ગૌતમામી પ્રશ્ન કરે છે-ડૅ સગવન્ ! શ્રેત્રેન્દ્રિયના ક શ ગુરૂક ગુણુ કેલા કહ્યા છે ? શ્રી ભગવા—ડે ગૌતn ! શ્રેત્રન્દ્રિયના કર્કશ ગુરૂ' જીણુ અનન્ત કહ્યા છે, એજ પ્રકારે સ્પર્શેન્દ્રિ। સુો અર્થાત્ ચક્ષુ, ઘ્રાણુ, ૨સના મતે સ્પશનેન્દ્રિયના કશ ગુરૂક ગુણુ વધુ
3
અનન્ત-અનન્ત હાય છે.
શ્રી ગૌતમસ્વામી-હે ભગવન્! શ્રેત્રેન્દ્રિયના મૃદું-લઘુ ગુણ કેટલા છે ?
શ્રી ભગવાન્ હૈ ગૌતમ! શ્રેÀન્દ્રિયના મૃદુ-લઘુ ગુણ અનન્ત કહ્યા છે, એજ પ્રકારે ચાવત્ ક્સ્ચેન્દ્રિયના અર્થાત્ શ્રેÀન્દ્રિયના સમાન ચક્ષુ, 'ાણુ, જિન્હા અને સ્પર્શી ઇન્દ્રિચાના મદ્દે લઘુ ગુણુ પણ્ અનન્ત અનન્ત દ્વાર્ય છે.
2'
+4