________________
५८०
प्रज्ञापनास्त्रे असिश्च-असिविषयकं निरूपणम् १३, ततो मणिः-मणिविषयकं निरूपणम् १४, ततो - दुग्धम्-दुग्धविषयकं निरूपणम् १५, तदनन्तरस्-पानकम्-पानकविषयकं निरूपणम् १६, तदनन्तरं तैलम्-तैलविषयकं प्ररूपणम् १७, तदनन्तरम्-फाणितम्-फाणितविषयकं निरू. पणम् १८, तदनन्तरं वसा च-बसा विषयकं प्ररूपणम् १९, तदनन्तरं कम्बलम्-कम्बलविषयकं निरूपणम् २०, ततः स्थूणा-स्थूणा विपयकं प्ररूपणम् २१, तदनन्तरं थिग्गलम्. आकाशघिग्गलविषयकं निरूपणम् २२, तदनन्तरं द्वीपोदधि-द्वीप २३, उदयिविषयक - निरूपणम् २४, ततो लोका-लोकविषयकं निरूपणम् २५, तदनन्तरम्-अलोकः-अलोकविषयकं प्ररूपणम् २६, प्रथमोद्देशके वर्तते इत्यर्थः ।
इन्द्रियवक्तव्यता मूलम्-काइ णं संते ! इंदिया पण्णता ? गोयमा ! पंच इंदिया . पपणत्ता,तं जहा-सोइंदिए, चम्लिदिए, पाणिदिर, जिभिदिए, फार्सि
दिए,। सोइंदिए णं भंते किं संठिए पपणते? गोयमा ! कलंवुयापुप्फ । संठाणसंठिए पणत्ते, चक्खिदिए णं भंते ! कि संठिए पण्णत्ते ?
गोयमा ! मसूरचंदसंठाणसंठिएं पणत्ते, धाणिदिए णं भंते ! पुच्छा, गोयमा ! अइमुत्तगचंदसंठाणसंठिए, जिलिदिए णं पुच्छा, गोयमा ! - खुरप्पसंठागसंठिए पणत्ते, फालिदिए गं पुच्छा, गोयना ! जाणासंठाणसंठिए पण्णते?, सोइंदिए णं भंते केवइयं चाहल्लेणं पण्णते? गोयसा! अंगुलस्त असंखेजइलागे बाहल्लेणं पणत्ते२, एवं जाव फासिं. दिए, सोइंदिएणं भंते ! केइथं पोहत्तेणं पण्णते ? गोपमा ! अंगुलस्त असंखेजइभागं पोहत्तेणं एष्णते, एवं चविखदिए कि, घाणिदिए वि, जिभिदिएणं पुच्छा, गोयना ! अंगुलपहलेणं पाणते. फालिदिएणं पुच्छा, गोयना ! सरीरप्पसागंमेले पोहत्तेणं एण्णत्तेई, सोइंदिएणं भंते! (१६) पानक (१७) तैल (१८) फाणित-शव (१९) वसा अर्थातू चर्बी (२०) कम्बल (२१) स्थूणा (२२) दिग्गल अर्थात आकाशथिग्गल (२३) द्वीप एवं (२४) सागर (२५) लोक और (२६) अलोक संबंधी प्ररूणा की जाएगी। माल (१५) दुग्ध (१६) पान (१७) ते (१८)णित (१८) वसा अर्थात् यमी (२०)
मस (२१) २) । (२२) निस, अर्थात् आश थिस (२३) दी५ तेभर (२४) सागर (२५) मन (२६) मा समधी ५३५! राशे.