________________
१९
प्रमेयबोधिनी टीका पद ८ सू १ संज्ञापदनिरूपणम् रसन्नोवउत्ता वि जाव परिग्गहसन्नोवउत्ता वि' सन्ततिभावम्-आन्तरानुभवभावम् , प्रतीत्यआश्रित्य आन्तरभावापेक्षयेत्यर्थः मनुप्या आहारसंज्ञोपयुक्ता अपि भवन्ति यावत्-भयसंज्ञोपयुक्ता अपि भवन्ति, मैथुनसंज्ञोपयुक्ता अपि, परिग्रहसंज्ञोपयुक्ता अपि भवन्तीत्यर्थः, गौतमः पृच्छति-'एएसि णं भंते ! मणुस्साणं आहारसन्नोवउत्ताणं जाव परिग्गहसम्भोवउत्ताण यं कयरे कार रेहितो अप्पा वा वहुया वा तुल्ला वा विसेसाहिया वा?' हे भदन्त ! एतेषां खलु मनुष्याणां आहारसंज्ञोपयुक्तानां यावत्-भयसंज्ञोपयुक्तानाम् , मैथुनसंज्ञोपयुक्तानां परिग्रहसंजोपयुक्तानां च मध्ये कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा "भवन्ति ? भगवान् आह-'गोयमा !' हे गौतम ! 'सव्वत्थोवा मनसा भयसन्नोव उत्ता' सर्वस्तोका मलुप्या भयसंज्ञोपयुक्ता भवन्ति, स्तोकानामेव मनुष्याणां स्तोवाकालं च भयसंज्ञा सदभावाद , तेभ्यः 'आहारसम्नोवउत्ता संखेजगुणा' आहारसंज्ञोपयुक्ता मनुष्याः संख्येयगुणाः भव. न्ति, आहारसंज्ञोपयोगस्य प्रभूततरकालसद्भावात् , अतएव तेभ्योऽपि 'परिग्गहसनोवउत्ता संखेज्जगुणा' परिग्रहसंज्ञोपयुक्ता मनुष्याः संख्येयगुणा भवन्ति, तेभ्योऽपि 'मेहुणसन्नोवउत्ता आन्तरिक अनुभव की अपेक्षा आहारसंज्ञा में उपयुक्त भी होते हैं, भयसंज्ञा में उपयुक्त भी होते हैं, परिग्रहसंज्ञा में उपयुक्त भी होते हैं।
श्रीगौतमस्वामी-हे भगवन् ! आहार, भय, मैथुन और परिग्रहसंज्ञा में उपयुक्त मनुष्यों में कौन किस की अपेक्षा अल्प, बहुत, तुल्य अथवा विशेषाधिक है?
श्रीभगवाल-हे गौतम ! भयसंज्ञा में उपयुक्त मनुष्य सब से कम होते हैं, क्योंकि थोडे मनुष्यों में थोडे समय तक ही भयसंज्ञा का सद्भाव रहता है। इनकी अपेक्षा आहारसंज्ञा में उपयुक्त मनुष्य संख्यातशुणा अधिक हैं, क्योंकि आहारसंज्ञा अधिक काल तक रहती है। परिग्रहसंज्ञा वाले मनुष्य आहारसंज्ञा वालों की अपेक्षा भी संख्यातगुणा अधिक होते हैं, और भैथुनसंज्ञा में उपयुक्त मनुष्य परिग्रहसंज्ञा वालों से भी संख्यातगुणा अधिक है। આન્તરિક અનુભવની અપેક્ષાએ આહાર સંજ્ઞામાં ઊપયુકતપણુ થાય છે, ભય સંજ્ઞામાં ઉપયુકત પણ થાય છે, પરિગ્રહ સંજ્ઞામાં પણ ઉપયુકત થાય છે.
શ્રી ગૌતમસ્વામી–હે ભગવન ! આહાર ભય, મિથુન અને પરિગ્રહ સંજ્ઞાઓમાં ઉપયુક્ત મનુષ્યમાં કોણ કેની અપેક્ષાએ અલ્પ, ઘણા, તુલ્ય અથવા વિશેષાધિક છે?
શ્રી ભગવાન–હે ગૌતમ ! ભય સંજ્ઞામાં ઉપયુકત મનુષ્ય બધાથી ઓછા હોય છે. કેમકે ડા મનુષ્યમાં થોડા સમય સુધી જ ભય સંજ્ઞાન સદુભાવ રહે છે. એની અપેલાએ આહાર સંજ્ઞામાં ઉપયુકત મનુષ્ય સંખ્યાત ગણું અધિક છે, કેમકે આહાર સંજ્ઞા અધિકાળ સુધી રહે છે. પરિગ્રહ સત્તાવાળા મનુષ્ય આહર સંજ્ઞાવાળાઓની અપેક્ષાએ પણ સંખ્યાત ગણ અધિક હોય છે અને મિથુન સંજ્ઞામાં ઉપયુકત મનુષ્ય પરિગ્રહ સંજ્ઞાવાળાએથી પણ સંખ્યાત ગણું અધિક છે,
प्र०७