________________
प्रशापनास्त्रे क्रोधकपायः, यावत्-मानकपायः, मायाकपायः, लोभापायः, 'एवं जाय वेमाणियाणं' एवम्-नैरयिकोक्तिरीत्या, तावत्-असुरकुमारादि अवनपति पृथिवीकायिकायेकेन्द्रियविकले. न्द्रियपञ्चेन्द्रियतिर्यग्योनिक मनुष्यवानव्यन्तरज्योतिष्कवैमानिकानामपि क्रोधमानमायालोभकषाया असेयाः, गौतमः पृच्छति-'कइ पइहिए णं भंते ! कोहे पण्णने ?' हे भदन्त ! कति प्रतिष्ठित:-कतिघु-कियत्प्रकारकेपु स्थानेषु प्रतिष्ठितः किमुद्देश्यक इत्यर्थः, खलु क्रोधः प्रज्ञप्तः-प्ररूपितो वर्तते ? भगवानाह-'गोयमा !' हे गौतम ! 'चउपइट्टिए कोहे पण्णत्ते चतुष्प्रतिष्ठिना-चतुर्यु स्थानेषु प्रतिष्ठितः चतुर्निमित्तकः क्रोधः प्रज्ञप्तः, 'तं जहाआयपइटिए परपइटिए' तद्यथा-आत्मप्रतिष्ठित:-आत्मन्येव स्थाने प्रतिष्ठितः आत्मप्रतिष्ठितः तथा च यदा खलु आत्मनैवाचरितस्य कर्मण ऐहिकं प्रति विनाशं बुद्ध्वा कश्चिदविपश्चिदात्मने व्यति तदा स क्रोध आत्मप्रतिष्ठितो व्यपदिश्यते, तस्य क्रोधस्यात्मोकषाय कह लेना चाहिए, अर्थात् असुरकुमार आदि भवनपति देवों में, पृथ्वीकायिक आदि एकेन्द्रियों में, विकलेन्द्रियों में, पंचेन्द्रिय तिर्यचों में, मनुष्यों में, वानव्यन्तरों में, ज्योतिष्कों में, और वैमानिकों में भी क्रोध, मान, माया एवं लोभ कषाय जानना चाहिए । ___ गौतमस्वामी-हे भगवन् ! क्रोध कितनों पर आश्रित है ? अर्थात् किन किन के आधार पर रहा हुआ है ? . भगवान्-हे गौतम ! क्रोध चार पर प्रतिष्ठित होता है, अर्थात् क्रोध के आधार चार होते हैं, वे इस प्रकार हैं-(१) क्रोध आत्मप्रतिष्ठित होता है। अर्थात् अपने आप पर क्रोध उत्पन्न हो जाता है, जैसे अपने ही किये किसी फर्म के फलस्वरूप इहलोक संबंधी विनाश देखता है, तब वह अपने पर ही क्रोध करने लगता है । ऐसा क्रोध आत्मप्रतिष्ठित कहलाता है। वह क्रोध દેવા જોઈએ, અર્થાત્ અસુરકુમાર આદિ ભવનપતિમાં, પૃથ્વીકાયિક અદિ એકેન્દ્રિયામાં વિકલેન્દ્રિમાં, પંચેન્દ્રિયતિયામાં, મનુષ્યમાં, વાનયતમાં, જાંતિષ્કમાં અને મા નિકમાં પણ ક્રોધ, માન, માયા તેમજ લેકષાય જાણવા જોઈએ.
શ્રી ગૌતમસ્વામી-હેભગવદ્ કો કેટલા પર આશ્રિત છે? અર્થાત્ ના કેના આધાર ५२ २९ छ? .
શ્રી ભગવાન-ગીતમ! કોઇ ચાર પર પ્રતિષ્ઠિત થાય છે, અર્થાત્ તે ક્રોધના આધાર यार डाय छे, ते मारे
(૧) ક્રોધ આત્મ પ્રતિષ્ઠિત હોય છે અર્થાત પિતાને પોતાના ઉપર જ ફોધ ઉત્પન્ન થઈ જાય છે, જેમકે પોતે જ કરેલા કેઈ કર્મના ફેલ સ્વરૂપ કઈ ઈહિલેક સંબન્ધી વિનાશ જોવે છે, ત્યારે તે પિતાના પર જ ક્રોધ કરવા લાગે છે. આ ફોધ આત્મપ્રતિષ્ઠિત કહેपाय छे. ते धोध पोताना- देशथी थाय छे. .