________________
६२४
पा
खल कतिविधः प्रज्ञप्तः ? भगवानाद - 'पोमा !' हे गौदम ! 'पंचवि पष्णत्ते' इन्द्रियपरिणामः पञ्चविधः प्रज्ञप्तः, 'तं जहा- सोविदियपरिणामे' तद्यथा श्रोत्रेन्द्रियपरिणामः, 'चक्खिंदियपरिणाये' चक्षुरिन्द्रियपरिणामः, 'घाणिदियपरिणामे' घ्राणेन्द्रियपरिणामः, 'जिसिदियपरिणामे' गिद्वेन्द्रियपरिणामः, 'फालिदियपरिणामे स्पर्शेन्द्रियपरिणामः २, गौतमः पृच्छति 'कसायपरिणामे णं भंते! msat word ' हे भइन् । कपायपरि णामः खलु कतिविधः प्रज्ञप्तः ? भगवानाह - 'गोयना ! हे गौतम ! 'चउन्हेि पणत्ते' कपायपरिणाम स्तावच्चतुर्विधः प्रज्ञप्तः, तं जहा कोहकसावपरिणामे तद्यथा - क्रोधकपायपरिणामः, 'माणसायपरिणामे' मानकषायपरिणामः, 'माय काय परिणामे' सायाकपाय- परिणामः, 'लोभसाप परिणाये' लोभ पापरिणामः ३, चौतराः पृच्छति - 'लेस्ता परिणामेण भंते ! कवि एणते ?" दे भन्द ! व्यापरिणाम खलु कतिविधः प्रज्ञप्तः ? भगवानाह - 'गोमा !" हे गौतम ! 'छनि पण्णत्ते' लेश्या परिणामस्तावत् पविधः प्रज्ञप्तः, 'तं जहा - कण्ह लेस्सापरिणामे' तद्यथा - कृष्णलेश्यापरिणामः, 'नीललेस्ला परिणामे' नीलगौतम - हे भगवन् ! इन्द्रिय परिणाम कितने प्रकार का है ?
भगवान् हे गौतम ! पांच प्रकार का है- (१) श्रोत्रेन्द्रिय परिणाम (२) चक्षुरिन्द्रिय परिणाम (३) घ्राणेन्द्रिय परिणाम (४) जिह्वेन्द्रिय परिणाम और (५) स्पर्शेन्द्रिय परिणाम ।
गौतम - हे भगवन् ! कषाय परिणाम कितने प्रकार का है ?
भगवान् हे गौतम! कषाय परिणाम चार प्रकार का है, वह इस प्रकार (१) क्रोध कषाय परिणाम (२) नान कषाय परिणाम (३) माया कषाय परिणाम (४) लोभ कषाय परिणाम |
गौतम - हे भगवन् ! देश्या परिणाम कितने प्रकार का है ?
भगवान् है गौतन ! छह प्रकार का कहा है, वह इस प्रकार - ( १ ) कृष्णलेश्या परिणाम (२) तील या परिणाम (३) कपोत देश्या परिणाम (४) तेजो
શ્રી ગૌતપસ્વામી મ્હે ભગવન્! ઈન્દ્રિય પરિણામ કેટલા પ્રકારના છે?
શ્રી ભગવાન્ હે ગૌતમ । પાંચ પ્રકારના છે (૧) શ્રેત્રેન્દ્રિય પરિણામ (૨) ચક્ષુઈ ન્દ્રિય परिलाभ (3) प्राशेन्द्रिय परिणाम (४) निह्वेन्द्रिय परिणाम (4) स्पर्शेन्द्रिय परिणाम.
શ્રી ગૌતમસ્વામીૐ ભગવત્ ! પય પરિણામ કૈટા પ્રકારના છે ?
શ્રી ભગવાન-ડે ગૌતમ ! કષાય પરિણામ ચાર પ્રકારના છે, તે આ પ્રકારે છે-(૧) औध उपाय परिणाम (२) भानपुषाय परिणाम (3) भाया उषाय परिणाम, (४) सोभ કષાય પરિણામ.
શ્રી ગૌતમસ્વામી હે ભગવન્ ! વેશ્યા પરિણામ કેટલા પ્રકારના છે ?
શ્રી ભગવાનફે ગૌતમ ! છ પ્રકારના કહ્યા છે, તે આ પ્રકારે (૧) કૃલેશ્યા