SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ४७४ प्रापमास्त्रे तासां च श्रेणीनां परिमाणावधारणाय विष्कम्भस्य-विस्तारस्य या सूची सा असंख्येया योजनकोटीकोटयः-असंख्येय योजनकोटीकोटिप्रमाणा बोध्या, अथवान्यद् विशेषतः परिमाणमाह-असंख्येयानि श्रेणिवर्गमूलानि एकस्याः परिपूर्णायाः श्रेणेः यः प्रदेगराशि भवति तस्य यत् प्रथमं द्वितीयं तृतीयं यावदसंख्येयतम वर्गमूलं भवति तत्सर्वमेकत्र संकलय्य तेषु च संकलितेषु यावान् प्रदेशराशि भवति तावत्प्रदेशस्वरूपा विष्कम्भसूचि रवसातव्या, यथा असत्कल्पनया श्रेणी खलु असंख्येयाः प्रदेशा अपि पत्रिंशदुत्तराणि पञ्चशताधिकानि पञ्चपष्टि सहस्राणि ६५५३६ इति, तेषां प्रथम वर्गमूलं पट्पञ्चागदाधिकं शतद्वयम् २५६ भवति, द्वितीय वर्गमूलं पोडश १६ भवति, तृतीयं वर्गमूलं ४ चत्वारो भवति, चतुर्थ वर्ग: मूलम् द्वौ २ भवति, एतेषां सङ्कलने च अष्ट सप्तत्यधिकगतयं २७८ भवति, एतावती ताव दसत्कल्पनया प्रदेशानां सूचि रवसेयेति भावः ।।सू० ५।। प्रतरपूरणवक्तव्यता मूलम् बेइंदियाणं ओरालियसरीरेहिं वद्धेल्लगेहिं पयरो अवहीरति, असंखेजाहिं उस्सप्पिणीओसप्पिणीहिं कालओ, खेत्तओ अंगुलपयरस्स आवलियाए य असंखेजइभागपलिभागेणं, तत्थ णं जे ते मुक्केल्लगा ते भानी है, वह असंख्यात कोडा कोडी योजन प्रमाण समझनी चाहिए। अथवा एक परिपूर्ण अणि के प्रदेशों की जो राशि होती है, उसका जो प्रथम, द्वितीय, तृतीय यावत असंख्यातवां वर्गमूल है, उस सबको संकलित कर दिया जाए। सबको संकलित करने पर जितनी प्रदेश राशि होती है, उतने प्रदेशों का समूह रूप विष्कंभ सूची समजनी चाहिए। यद्यपि अणि में वस्तुतः असंख्यात प्रदेश होते हैं, किन्तु असत्कल्पना से उन्हें ६५५३६ मान लिया जाय तो उनका प्रथम वर्गमूल २५६ आता है, दूसरा वर्गमूल १६, तीसरा वर्गमूल ४ और चौथा वर्गभूल २ होता है । इन सब संख्याओं को जोडने से २७८ योग होता है, असत्कल्पना से इतने प्रदेशों की सूची समझनी चाहिए ॥५॥ સમજવી જોઈએ અથવા એક પરિપૂર્ણ શ્રેણિના પ્રદેશની જે રાશિ થાય છે, તેમનું જે પ્રથમ દ્વિતીય તૃતીય ચાવત્ અસંખ્યાતમું વર્ગ ભૂલ છે. તે બધાને સંકલિત કરી દેવાય, બધાને સંકલિત કરી દેવાથી જેટલી પ્રદેશ રાશિ થાય છે, તેટલા પ્રદેશના સમૂહ રૂપ વિધ્વંભ સૂચી સમજવી જોઈએ. યદ્યપિ શ્રેણિમાં વસ્તુતઃ અસંખ્યાત પ્રદેશ હોય છે, કિન્તુ અસક૯૫નાથી તેમને ૬૫૫૩૬ માની લેવાય તો તેમનું પ્રથમ વર્ગ મૂલ ૨૫૬ આવે છે, બીજું વર્ગ ભૂલ ૧૬ ત્રીજું વર્ગ ભૂલ ૪ અને ચોથું વર્ગ મૂળ ૨ થાય છે. આ બધી સ ખ્યા જોડવાથી ર૭૮ સરવાળે થાય છે, અસત્ક૯૫નાથી એટલાં પ્રદેશોની સૂચી સમજવી જોઈએ છે ૫ છે -
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy