________________
प्रमेययोधिनी टीका पद १२ सू० ५ पृथिवीकायिकादीनामौदारिकशरीरनिरूपणम् ४६७ प्रायुक्तयुक्तेः, 'खत्तमो असंखेज्जा लोगा' क्षेत्रत:-क्षेत्रापेक्षया असंख्येया लोका आत्मीयावगाहनाभिाप्यन्ते, 'तत्थ णं जे ते मुक्केल्लगा ते णं अणता' तत्र खलु-तदुभयेषां मध्ये यानि तायद् मुक्तानि औदारिकशरीराणि पृथिवीकायिकानां सन्ति तानि खलु अनन्तानि भवन्ति, तेपामनन्तत्वं कालक्षेत्रद्रव्यैः प्रम्पयति-'अणताहि उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालो' प्रतिसमयमेकैकशरीरापहारेण असन्ताभिरुत्सपिण्यवसर्पिणीभिः सर्वात्मना अपहि पन्ते फालत:-कालापेक्षया सामस्त्येन विनाश्यन्ते, 'खेत्तओ अणंता लोगा' क्षेत्रतःक्षेत्रापेक्षया अनन्तानन्त लोकाकाशाः आत्मीयावगाहनाभिर्व्याप्यन्ते द्रव्यापेक्षया पुन:-'अभव. सिद्धिएहितो अणंदगुणा सिद्धाणं अणंतभागो' अभवसिद्धिकेभ्यो मुक्तानि पृथिवीकायिकौदारिकशरीराणि अनन्तगुणानि भवन्ति तान्यपि सिद्धानामनन्तभाग एव, प्रागुक्तं समुच्चयमुक्तयुक्ते स्तुल्यत्वात्, गौतमः पृच्छति-'पुढविकाइयाणं भंते ! केवइया वेउब्वियसरीरगा पण्णता?' हे भदन्त ! पृथिवी कायिकानां कियन्ति वैक्रियशरीराणि प्रज्ञप्तानि ? भगवानाह'गोयमा !' हे गौतम ! 'दुविहा पण्णत्ता' पृथिवीकायिकानां वैक्रियशरीराणि द्विविधानि प्रज्ञप्तानि, 'तं जटा बदल्लगा य मुक्केल्लगा य तद्यथा-बद्धानि च मुक्तानि च, 'तत्थ णं जे अपनी अवगाहना से वे असंख्यातलोकों को व्याप्त कर ले, इतने हैं । पृथ्वीकायिकों के जो मुक्त शरीर हैं, वे अनन्त हैं। उनकी अनन्तता का काल,क्षेत्र
और द्रव्य की अपेक्षा से प्ररूपण किया जाता है-काल की अपेक्षा से एक-एक समय में अपहरण करने पर अनन्त उत्सर्पिणियों-अवसर्पिणियों में उनका पूरी तरह अपहरण होता है। क्षेत्र की अपेक्षा से वे इतने हैं कि अपनी अवगाहना से अनन्त लोकाकाशों को व्याप्त कर ले । द्रव्य की अपेक्षा से पृथ्वीकायिको के मुक्त औदारिक शरीर अभव्य जीव राशि से अनन्त गुणित हैं, किन्तु सिद्ध जीवों से अनन्नवें भाग हैं । इस विषय में युक्ति पहले कही जा चुकी है।
गौतम-हे भगवन् ! पृथ्वीकायिक जीवों के वैक्रिय शरीर कितने कहे गए हैं ?
भगवान्-हे गौतम ! पृथ्वीकायिकों के वैक्रिय शरीर दो प्रकार के कहे गए हैं-बद्ध और मुक्त । इन दोनों में जो बद्ध वैक्रिय शरीर हैं, वे तो पृथ्वोकायिको છે-કાલની અપેક્ષાએ એક-એક સમયમાં અપહરણ કરવાથી અનન્ત ઉત્સપિણિ –અવ સર્ષિણિયમાં તેમના પુરી રીતે અપહરણ થાય છે. ક્ષેત્રની અપેક્ષાએ તેઓ એટલાં છે કે પિતાની અવગાહનાથી અનન્ત કાકાશને વ્યાપ્ત કરી દે. દ્રવ્યની અપેક્ષાએ પૃથ્વીકાયિકના મા દારિક શરીર અભવ્ય જીવરાશિથી અનન્ત ગણું છે કિન્તુ સિદ્ધ જીવથી અનત્તમ ભાગ છે. એ વિષયમાં યુક્તિ પહેલા કહેવાઈ ગઈ છે.
શ્રી ગૌતમસ્વામી–હે ભગવન! પૃથ્વીકાયિક જીના વેકિય શરીર કેટલા કહેલાં છે.
શ્રી ભગવાન હે ગૌતમ! પૃથ્વીકાયિકોના વિક્રિય શરીર બે પ્રકારના કહ્યા છે-બદ્ધ અને મુક્ત. એ બેમા જે બદ્ધ વૈકિય શરીર છે તે તે પૃથ્વીકાચિકેના હતાં નથી કારણ કે