________________
प्रबोधिनी टीका पद १२ सू० ४ असुरकुमारादिनामौदारिकशरीरनिरूपणम्
४५५
'तेयाक मगाईं जहा एएसिं चेव वेउन्वियाई' तैजसकार्मणानि नैरयिकाणां शरीराणि यथा एतेषाञ्चैव नैरयिकाणां वैक्रियाणि शरीराणि प्रतिपादितानि तथैव प्रतिपत्तव्यानि । तथा च नैरयिकाणां तैजसकार्मणानि वद्धनि शरीराणि वैक्रिय वद् बोद्धव्यानि, मुक्तानि च पूर्ववदेव अवसेयानि इत्याशयः ॥ सू० ३ ||
,
॥ असुरकुमारादीनामौदारिकादि वक्तव्यता ॥
मूलम् - असुरकुमाराणं भंते ! केवइया ओरालियसरीरा पण्णत्ता ? गोयमा । जहा नेरइयाणं ओरालियसरीरा भणिया तव एएसि भाणियव्वा, असुरकुमाराणं भंते! केवइया वेडव्वियसरीरा पण्णत्ता ? गोमा ! दुविहा पण्णत्ता, तं जहा- बद्धेललगा य सुक्केललगा य, तत्थ णं जे ते बलगा ते णं असंखेज्जा, असंखेजाहिं उत्सप्पिणि ओसपिणी अहीरंति कालओ, खेत्तओ असंखेजाओ सेढीओ पयरस्स असंखेज्जइभागो, तासि णं सेढीणं विक्खभसूई अंगुल पढस वग्गमूलस्स संखेज्जइभागो, तत्थ णं जे ते मुक्केललगा ते णं जहा ओरालियस्स मुक्केललगा तहा भाणियव्वा, आहारगसरीरगा जहा एएसिं चेब ओरालिया तव दुविहा भाणियव्वा, तेया कम्मगसरीरा दुविहा वि जहा एएसिं चेत्र विउन्त्रिया, एवं जाव थणियकुमारा ॥ सू० ४ ॥
छाया - असुरकुमाराणां भदन्त ! कियन्ति औदारिकशरीराणि प्रज्ञतानि ? गौतम ! यथा नैरयिकाणामौदा रिकशरीराणि भणितानि तथैव एतेषामपि भणितव्यानि असुरकुमाराणां
"
नारकों के तैजस और कार्मण शरीर, नारकों के वैक्रियक शरीर के समान ही कह लेने चाहिए ||३||
असुरकुमारादि के शरीरों की वक्तव्यता
(शब्दार्थ-असुरकुमाराणं भंते ! केवइया ओरालियसरीरा पण्णत्ता) हे भगवन् ! असुरकुमारों के औदारिक शरीर कितने कहे गए हैं ? (गोयमा ! નારકાના તેજસ અને કાણુ શરીર, નારકાના વૈક્રિય શરીરના સમાન જ કહેવાં
लेह मे ॥ ३ ॥
અસુરકુમારાદિના શરીરની વક્તવ્યતા
शब्दार्थ - (असुरकुमाराणं भंते! केवइया ओरालियसरीरा पण्णत्ता ?) हे भगवन् ! असुरकुभाराना मोहारि शरीर सांडेवामेतां छे ? (गोयमा ! जहा नेरइयाणं ओरा