________________
કર
प्रशापनासत्रे 'गोयमा!' हे गौतम ! 'पंच सरीत्या पण्णत्ता' मनुष्याणां पञ्च शरीराणि प्रज्ञतानि 'तं जहाओरालिए वेउत्रिए आहारए तेयए कम्सए' तद्यथा-औदारिक क्रियम् आहारकं तैजसं हार्मणम्, 'वाणमंतरजोइसियवेमाणियाणं जहा नारगाणं' वानव्यन्तराणां ज्योतिप्काणां वैमानिकानाच शरीराणि यथा नैरयिकाणां प्रतिपादितानि तथा प्रतिपत्तव्यानि, तथा च बैक्रियं तैजसं कार्मण मित्येतानि त्रीण्येव शरीराणि वानव्यन्तरज्योतिष्क-वैमानिकानां भवन्तीति भावः ॥सू० १॥
॥ औदारिकाशिरीरविशेपवक्तव्यता ॥ मूलर-केवइयाणं मंते ! ओरालियसरीरया पक्ष्णता ? गोयमा ! दुनिहा पण्णता, तं जहा-बछिल्लया य मुकिल्ल्या य, तत्थ पंजे ते. बोल्लगा ते णं असंखेज्जा, असंखेजाहिं उस्तप्पिणि ओसपिणीहि अवहीरंति कालओ, खेत्तओ असंखेज्जा लोगा, तत्थ णं जे ते मुकल्लया ते गं अणंता अणंताहिं उस्सप्पिणि ओसप्पिणीहिं अवहीरति कालओ, खेत्तओ अणंता लोगा, अभवसिद्धिएहितो अणंतगुणासिद्धाणंत भागो, केवइयाणं भंते वेउब्वियसरीश्या पाणता ? गोयमा! दुविहा पपणत्ता, तं जहा-बद्धेल्लगा य सुक्केल्लगा य, तत्थ णं जे ते बद्धेल्लगा तेणं असंखेज्जा असंखेजाओ सेढीओ पयरस्त असंखेजइभागो. तत्थ णं जे ते मुक्केल्लगा ते णं अणंता, अणंताहिं उस्लप्पिगि ओसप्पिणीहिं अवहीरंति कालओ, जहा ओरालियस्स मुक्केल्लया तहेव वेउठिवयस्स विभाणियव्वा, केवइयाणं भंते ! आहारगसरीरगा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तं जहा-बद्धेल्लगा य मुक्केल्लगा य, तत्थ णं जे ते ___भगवान गौतम ! पांच शरीर कहे गए हैं, वे इस प्रकार-औदारिक, वैकियक, आहारक, तैजस और कार्मण। ___ वानव्यन्तरों, ज्योतिष्कों, और वैमानिक देवों के नारकों के समान तीन शरीर ही होते हैं-चैक्रिय, तैजस और कार्मण ।
શ્રી ભગવાન -હે ગૌતમ! પાંચ શરીર કહેલાં છે, તેઓ આ પ્રકારે-દારિક વૈક્રિયક, આહારક, તેજસ અને કાર્મણ. * વનવ્યન્તરે, તિષ્ક અને વૈમાનિક ટેના નારકેની સમાન ત્રણ શરીર હોય છે-કિય, તેજસ, અને કાર્મણ