________________
- प्रज्ञापनास्त्र
अथ द्वादशं पदं प्रारभ्यते
शरीरप्रसारवत्ताव्यता मूलम्-काइ णं भंते ! लरीरा पण्णता ? गोयमा! पंच सरोरा पण्णत्ता, तं जहा-ओरालिए, वेउत्रिए, आहारए, तेयए. कम्मए, नेरइयाणं भंते! कह सरीत्या पण्णता ? गोयमा! तओ सरीरया पण्णत्ता, तं जहादेविए, तेयए, कम्मए, एवं असुरकुमाराण वि जाव थणियकुमाराणं, पुढविकाइयाणं अंते ! कइ सरीरया पण्णता ? गोयमा! तओ सरीरया पण्णता, तं जहा-ओरालिए, तेथए, कस्मए, एवं बाउकाइयवज्ज जाव
रिदिशाणं, वाउकाइयाणं भंते ! कइ सरीरया पणत्ता ? गोयमा ! चत्तारि सरीरया पण्णता, तं जहा-ओरालिए, वेउव्विए, तेयए, कम्मए एवं पंचिंदियतिरिक्खजोणियाण वि, मणुस्साणं भंते ! कइ सरीरया पष्णता ? गोयसा ! पंचसरीरया पण्णत्ता, तं जहा-ओरालिए, वेउबिए, आहारए, तेयए, कम्मए, वाणमंतरजोइसियवेमाणियाणं जहानारगाणं । सू० १॥
छाया-कति खलु भदन्त ! शरीराणि प्रज्ञप्तानि ? गौतम ! पञ्च शरीराणि प्रज्ञप्तानि, तद्यथा-औदारिकम्, वैक्रियम्, आहारकम्, तैजनं कार्मणम्, नैरयिकाणां भदन्त ! कति शरीरकाणि प्रज्ञप्तानि ? गौतम ! त्रीणि शरीरकाणि प्रज्ञप्तानि, तद्यथा-वैक्रियं तैजसं कार्मणम् ,
बाहहवां शरीर पद
शरीर के प्रकार शब्दार्थ-(कह णं भंते ! सरीरा प्रण्णत्ता ?) हे भगवन् ! शरीर कितने प्रकार के कहे हैं ?(गोयमा ! पंच सरीरा पण्णत्ता) हे गौतम ! पांच शरीर कहे हैं (तं जहा) वे इस प्रकार (ओरालिए) औदारिक (वेउविए) वैक्रिय (आहारए) आहारक (तेयए) तैजस (कम्मए) कार्मण।
બારમું શરીર પદ–શરીરના પ્રકાર शहाथ-(कइ णं भंते ! सरीरा पण्णत्ता ?) में भगवन् ! शरी२ ४८८अहान wai छ ? (गोयमा ! पंच सरीरा पण्णत्ता) 3 गौतम ! पांय ४२ना शरीर ४ा छ (तं जहा)
मा ४ारे (ओरालिए) भौ२ि४ (वठव्विए) वैठिय (आहारए) 08.२४ (आयए) तेस (कम्मए) म