________________
४१६
प्रहापनासूत्र
%3
अथ द्वादशं पदं प्रारभ्यते
शरीरप्रकारवक्तव्यता मूलम्-झाइ भंते ! लरीरा पण्णता ? गोयमा! पंच सरोरा पण्णत्ता, तंजहा-ओरालिए, वेउठिवए, आहारए, तेथए, कम्मए, नेरइयाणं भंते! का सरीच्या पण्णता ? गोयमा ! तओ सरीरया पण्णत्ता, तं जहादेउविए, तेथए, कम्मए, एवं असुरकुमाराण वि जाव थणियकुमाराणं, पुढविकाइयाणं अंते ! कइ सरीरया पण्णता ? गोयमा! तो सरीरया पण्णता, तं जहा-ओरालिए, तेयए, कम्मए, एवं बाउकाइयवज्जं जाव परिदियाणं, वाउकाइयाणं भंते ! कइ सरीरया पण्णता ? गोयमा ! चत्तारि सरीरया पण्णत्ता, तं जहा-ओरालिए, वेउव्विए, तेयए, कम्मए एवं पंचिंदियतिरिक्खजोणियाण वि, मणुस्साणं भंते ! कइ सरीरया पण्णत्ता ? गोयमा ! पंचसरीरया पण्णत्ता, तं जहा-ओरालिए, वेउत्रिए, आहारए, तेयए, कम्मए, वाणमंतरजोइसियवेमाणियाणं जहानारगाणं । सू० १॥
छाया-कति खलु भदन्त ! शरीराणि प्रज्ञप्तानि ? गौतम ! पञ्च शरीराणि प्रज्ञप्तानि, तद्यथा-औदारिकम्, वैक्रियम्, आहारकम्, तैजसं कार्मणम्, नैरयिकाणां भदन्न ! कति शरीरकाणि प्रज्ञप्तानि ? गौतम ! त्रीणि शरीरकाणि प्रज्ञप्तानि, तद्यथा-वैक्रियं तैजसं कार्मणम्,
बाहहवां शरीर पद
शरीर के प्रकार शब्दार्थ-(कह ण भंते ! सरीरा प्रण्णत्ता?) हे भगवन् ! शरीर कितने प्रकार के कहे हैं ? (गोयमा ! पंच सरीरा पण्णत्ता) हे गौतम ! पांच शरीर कहे हैं (तं जहा) वे इस प्रकार (ओरालिए) औदारिक (वेउचिए) वैक्रिय (आहारए) आहारक (तेयए) तैजस (कम्मए) कार्मण ।
બારમું શરીર પદ–શરીરના પ્રકાર शण्टा-कइ णं भंते । सरीरा पण्णत्ता ?) 8 लगन् ! शरीर ४८सा प्रश्न Bai छ ? (गोयमा ! पंच सरीरा पण्णचा) 3 गौतम ! पांय ४२ना शरी२ ४ह्या छ (तं जहा) तेसा मा ४२ (ओरालिए) भौहार: विव्विए) वैठिय (आहारए) माह।२४ (आयए) तेरस (कम्मए) म