________________
प्रमेयवोधिनी टीका पद ११ सू० १२ भाषाद्रव्यनिसर्जननिरूपणम् मपि दण्डकानां विषयभूता नैरयिकादिजीवविशेषाः असत्याभूपाभापारूपेण स्थितानि द्रव्याणि गृह्णाति, नो अस्थितानि द्रव्याणि गृह्णाति ॥सू० ११॥
॥ भापाविशेपनिसर्जनवक्तव्यता ॥ _ । मूलम्-जीवे णं भंते ! जाइं दव्वाइं सञ्चभासत्ताए गिण्हइ ताई किं सञ्चभासत्ताए निसिरइ मोसभासत्ताए निसिग्इ, सच्चामोसमासत्ताए निसरइ, असञ्चामोसभासत्ताए निसरइ ? गोयमा ! सञ्चभासत्ताए निसरइ, नो मोलभासत्ताए निलरइ, नो सच्चामोसमासत्ताए निसरइ, नो असच्चामोसभालताए निसरइ, एवं एगिदियविगलिंदियवज्जो दंड को जाव वेगाणिया, एवं पुहत्तेण वि, जीवे णं भंते ! जाई दव्वाइं मोसभासत्ताए गिण्हइ ताई कि सच्चभासत्ताए निसरइ, मोसभासत्ताए सञ्चामोलभासत्ताए निसरइ ? गोचमा ! नो सच्चभासत्ताए निसरइ, मोसभासत्ताए निसरइ, णो सच्चामोलभासत्ताए निसरइ, नो असच्चा मोसभासत्ताए निसरइ, एवं सञ्चालोसभासत्ताए वि, असच्चामोसभासताए वि एवं चेव, नवरं असच्चामोसभासत्ताए विगलिंदिया तहेव पुच्छिज्जति, जाए चेव गिण्हइ ताए चेव निसरइ एवं एए एगत्तपुहुत्तिया अट्ट दंडगा भाणियबा ॥सू० १२॥
छाया-जीवः खलु भदन्त ! यानि द्रव्याणि सत्यभापकतया गृह्णाति तानि कि सत्यभापकतया निसृजति, मृषाभाषकतया निसृजति, सत्यमृषाभाषकतया निसृजति, असत्यमृपा दशो दण्डकों के विषयभूत नारक आदि जीव असत्यामृषा भाषा के रूप में स्थित द्रव्यों को ग्रहण करते हैं, अस्थित द्रव्यों को नहीं ग्रहण करते, इत्यादि पूर्ववत् समझ लेना चाहिए ॥११॥
भाविशेष निसर्ग की वक्तव्यता 1. शब्दार्थ-(जीवेणं भंते ! जाई व्वाईसच्चभासत्तोए गिण्हति) हे भगवन् !
એ પ્રકારે આ દશે દંડકેના વિષયભૂત નારક આદિ જીવ અસત્યામૃષા ભાષાના રૂપમાં સ્થિત દ્રવ્યને ગ્રહણ કરે છે, અસ્થિત દ્રવ્યોને ગ્રહણ કરતા નથી ઈત્યાદિ પૂર્વવત્ સમજી લેવું જોઈએ છે ૧૧ છે
ભાષાના વિશેષ નિસર્ગની વક્તવ્યતા शहाथ-(जीवेणं भंते ! जाइ दव्वाइं सच्चभासत्ताए गिण्हति) 3 भगवन् ! ०१