________________
प्रमैयदोधिनी टीका पद ११ सू० ७ भाषाजातनिरूपणम् नो सत्यां मापां भापते नो वा सृषां भाषां माफ्ते, नो वा सत्यामृपां भाषां भापते, अपि तु 'असच्चा मोसं भासं भासंति' असत्यामृपां सापां आपाते, तथा च द्वित्रि चतुरिन्द्रियेषु सत्या मृपा-सत्यापारूप भापात्रयनिषेधोऽवसेयस्तेषां सम्यग् ज्ञानपरप्रतारणाघभिनायाभावाद, गौतमः पृच्छति-पंचियतिरिक्खजोणिया णं भंते ! किं सच्च भासं भासंति जाब कि असचामोसं भासं भासंति ?' हे भदन्त ! पञ्चेन्द्रियतिर्यग्योनिकाः खलु किं सत्या भाषां भाषन्ते ? यावत्-किं वा मृपां भाषां मापन्ते ? किं वा सत्या सृषां भापां भापन्ते ? किंवा असत्या सृपा मापां भाषन्ते ? भगवानाह-'गोयमा !' हे गौतम ! 'पंचिंदियतिरक्खजोणिया णो सच्च मासं सासंति, जो मोसं भासं भासंति' पञ्चन्द्रियतियग्योनिकाः नो सत्यां भाषां भाषन्ते, 'णी सच्चा मोसं आस भासंति' नो वा सत्यामृपां भाषां भाषन्ते किन्तु-'एगं असच्चा मोसं भासं भासंति' एकाम् असत्यामृपा भाषां भापते, तथा च पञ्चेन्द्रियतिर्यग्योनिशा अपि न सम्यग्यथावस्थितवस्तुप्रतिपादनाभिप्रायेण भापन्ते, नापि परवञ्चनाधभिप्रायेण भाषन्ते अपि तु कोपावस्था वा भवतु परजिघांसावस्था वा भवतु सर्वावस्थास्यपि समानरूपभाषा बोलते हैं, न सत्यामृषा भाषा बोलते हैं, किन्तु असत्याभूषा भाषा बोलते हैं । इस प्रकार द्वीन्द्रियों, श्रीन्द्रियों और चतुरिन्द्रियों में सत्य, असत्य और मिश्र इन तीन भाषाओं के प्रयोग का निषेध समझना चाहिए । इसका कारण यह है कि उनमें न सम्यग्ज्ञान होता है और न दूसरों को ठगने का अभिप्राय ही होता है।
गौतम स्वामी-हे भगवन् ! पंचेन्द्रिय तिर्यंचयोनिक क्या सत्य भाषा चोलते हैं यावत् क्या असत्यासृषा भाषा बोलते हैं ?
भगवान्-हे गौतम ! पंचेन्द्रिय तिर्यच न सत्य भाषा बोलते हैं, न असत्य भाषा बोलते हैं, न सत्यामृषा भाषा बोलते हैं, किन्तु एक मात्र असत्यामृषा अर्थात् व्यवहार भाषा बोलते हैं, क्योंकि पंचेन्द्रिय तिथेच न तो यथार्थ वस्तु स्वरूप का प्रतिपादन करने के अभिप्राय ले बोलते हैं, और न दूसरे को ठगने પણું નથી બોલતા. સત્યા મૃષા પણ નથી બોલતા. કિન્તુ અસત્યા મૃષા બોલે છે. એ પ્રકારે દ્વીન્દ્રિ, ત્રીન્દ્રિયે, અને ચતુરિન્દ્રિમાં સત્ય, અસત્ય અને મિશ્ર આ ત્રણ ભાષાએના પ્રગને નિષેધ સમજવું જોઈએ. તેનું કારણ એ છે કે તેઓમાં સમ્યજ્ઞાન નથી હોતું અને બીજાને ઠગવાને અભિપ્રાય પણ નથી હોતો.
શ્રી ગૌતમસ્વામી–હે ભગવન ! પંચેન્દ્રિય તિર્યંચ જેનિક જીવ શું સત્ય ભાષા * બેલે છે યાર શું અસત્યા મૃષા ભાષા બે લે છે ?
શ્રી ભગવાન-હે ગૌતમ! પાંચેન્દ્રિય તિ"ચ સત્ય ભાષા નથી બેસતાં, અસત્ય ભાષા નથી બોલતાં, સત્યામૃષા ભાષા પણ નવી લતા કિન્તુ એક માત્ર અસત્યા મૃષા અર્થાત્ વ્યવહાર ભાષા બોલે છે, કેમકે પચેન્દ્રિય તિર્યંચ યથાર્થ વસ્તુના સ્વરૂપનું પ્રતિ