________________
अशापमान गदेवाणं भंते ! केवतिकालस्स जाब नीससंति वा ?' हे भदन्त ! अधस्तनमध्यमप्रैवेयकाः खलु कियत्कालस्य-क्रियताकाले नेत्यर्थः, यावत्-आनन्ति वा, प्राणन्ति वा, उच्छ्वसन्ति चा, निःश्वसन्ति वा ?' भगवान् आह-'गोयमा !' हे गौतम ! 'जहण्णेणं तेवीसाए पक्खाणं उक्कोसेणं चवीसाए पक्खाणं जाव नीससंति वा जघन्येन त्रयोविंशतेः पक्षाणां त्रयोविंशत्या पक्षरित्यर्थः, उत्कृष्टेन चतुर्विशतेः पक्षाणास् चतुर्विशत्या पक्षरित्यर्थः अधस्तलमध्यमग्रैवेयका यावत् आनन्ति बा, प्राणन्ति वा, उच्छ्वसन्ति वा, निःश्वसन्ति वा, तथा चाधरतनमध्यमग्रैवेयकाणामुत्कृष्टेन चतुर्विंशतिसागरोपमायुष्कतया चतुर्विंशतिपक्षान् उच्छ्वासनिःश्वासविरहकाल उक्तः, गौतमः पृच्छति-'हिहिमउवरिमगेविज्जगा देवा णं भंते ! केवतिकालस्स जाव नीससंति वा ?' हे भदन्त ! 'अधस्तनोपरिमयका देवाः खलु कियत्कालरय कियता काले नेत्यर्थः, यावत्-आनन्ति वा, प्राणन्ति वा, उच्छ्वसन्ति वा, निःश्वसन्ति वा ? भगवान् आह-'गोयमा !' हे गौतम ! 'जहण्णेणं चउवीसाए पक्खाणं, उकोसेणं पणवीसाए पक्खाणं जाव नीससंति वा जघन्येन चतुर्विंगतेः पक्षाणाम्-चतुर्विंशत्या परित्यर्थः उत्कृ__ श्रीगौतमस्वामी-हे भगवन् ! अधस्तनमध्यम अथवा नीचे वालों में वीच के 7वेयक के देव किलने काल के अनन्तर उच्छवास-निश्वास लेते हैं ?
श्रीभगवान-हे गौतम ! जघन्य तेईस पक्षों के पश्चात् और उत्कृष्ट चौवीस पक्षों के पश्चातू श्वासोच्छ्वाल लेते हैं। अधस्तनमध्यमवेयक देवों की उत्कृष्ट आयु चौवीस सागरोपम की है, अतएव उनके उच्छ्वास-निश्वास का काल भी चौवील पक्ष का कहा है।
श्रीगौतमस्वानी-हे भगवन् ! अधस्तन-उपरितन अवेयक के देव कितने काल के पश्चात् उच्छ्वास-निश्वास लेते हैं ?
श्रीभगवान्-हे गौतम ! जघन्य चौवीस पक्षों और उत्कृष्ट पच्चीस पक्षों के पश्चात् उच्छ्वास-निश्वास लेते हैं । अधस्तन उपरितनग्रैवेयक के देवों की
શ્રી ગૌતમસ્વામી –હે ભગવન ! અધસ્તન મધ્યમ અર્થાત્ નીચેવાળાઓમાં વચલા પ્રિયકના દેવ કેટલા કાળ પછી ઉચ્છવાસ નિશ્વાસ લે છે?
શ્રી ભગવાન્ –હે ગૌતમ ! જઘન્ય ત્રેવીસ પક્ષોના પછી અને ઉત્કૃષ્ટ ગ્રેવીસ પક્ષોના પછી શ્વાસોચ્છવાસ લે છે. અધસ્તન મધ્યમ વેયક દેવેની ઉત્કૃષ્ટ સ્થિતિ (આયુ) ચાવીસ સાગરેપમની છે. તેથી જ તેમના ઉપવાસ નિશ્વાસને વિરહ કાળ પણ
વીસ પક્ષ કહેલ છે. - શ્રી ગૌતમસ્વામી:–અધસ્તન ઉપરિતન પ્રિયકના દેવ કેટલા કાળ પછી ઉચ્છવાસ निश्वास छ ?
શ્રી ભગવાન્ હે ગૌતમ 1 જઘન્ય ચોવીસ પક્ષોના અને ઉત્કૃષ્ટ પચીસ પક્ષના પછી ઉવાચ નિશ્વાસ લે છે. અધસ્તન ઉપરિતન વેયકના દેવની ઉત્કૃષ્ટ સ્થિતિ પચીસ