________________
प्रबोधिनी टीका पद ११ सू० ५ भाषाकारणादिनिरूपणम्
३१३
जीवमिश्रिता ४, 'अजीवमिस्सिया ५, अजीवमिश्रिता५, 'जीवाजीव मिस्सिया६' जीवाजीव: मिश्रिताद, 'अणंतमिस्सिया७, अनन्तमिश्रिता, 'परित्तमिस्सिया' प्रत्येक मिश्रिता८, 'अद्धमिस्सिया९' अद्धामिश्रिता९ 'अद्धद्धा मिस्सिया १०' अद्धाद्धामिश्रिता १०, तत्र अनुत्पन्नैः सह संख्यापूरणार्थम् उत्पन्ना मिश्रिता यत्र सा उत्पन्नमिश्रिता सत्या मृपा भाषा भवति, यथा कस्मिंश्चिन्नगरे गामे वा न्यूनेषु अधिकेषु वा शिशुषु उत्पन्नेषु अद्यास्मिन् नगरे दशशिशव उत्पन्ना इत्यादि भाषा उत्पन्नमिश्रिता सत्या मृपा व्यपदिश्यते १ एवम् अविगतैः सह संख्या - पूरणार्थ विगता:- मृता, मिश्रिता यत्र सा विगतमिश्रिता सत्या मृपा भाषा भवति, यथा पूर्वोक्तरीत्यैव कुत्रचित् स्थाने न्युनेषु अधिकेषु वा वृद्धेषु मृतेषु अद्यास्मिन नगरे द्वादश वृद्धा मिश्रिता (४) जीवमिश्रिता (५) अजीवमिश्रिता (६) जीवाजीवमिश्रिता (७) अनन्तमिश्रिता (८) प्रत्येकमिश्रिता (९) अद्धामिश्रिता और (१०) अद्धद्धामिश्रिता । इनका स्वरूप इस प्रकार है
(१) उत्पन्नमिश्रिता - अनुत्पन्नों के साथ संख्या की पूर्ति के लिए जिस में उत्पन्नों को मिला दिया जाय, वह उत्पन्नमिश्रिता सत्यामृषा भाषा कहलाती है । यथा- किसी ग्राम या नगर में कम या अधिक शिशुओं का जन्म होने पर भी ऐसा कहना कि आज इस नगर में दश बालकों का जन्म हुआ हैं । इत्यादि प्रकार की भाषा उत्पन्नमिश्रिता सत्यानृषा भाषा कहलाती है ।
(२) विगतमिश्रिता - विगत का अर्थ है मृन और जो जो मृत न हो वह 'अविगत है । अनितों के साथ, संख्या की पूर्ति के हेतु जिस में विगत अर्थात् मृतकों को मिला दिया जाय, वह भाषा विगतमिश्रिता सत्यामृषा कहलाती है । जैसे पहले की ही भांति किसी ग्राम या नगरादि में न्यून या अधिक वृद्ध जनों मिश्रिता (५) अलव भिश्रिता (ह) वाकुन मिश्रिता (७) अनन्त भिश्रिता (८) अत्येष्ठ मिश्रिता (E) अद्धाभिश्रिता (१६) भने सद्धद्धा मिश्रिता.
તેમનું સ્વરૂપ આ રીતે છે–
(૧) ઉત્પન્નમિશ્રિત્તા-અનુત્પન્નાની સાથે, સખ્યાની પૂર્તિને માટે જેમાં ઉત્પન્ન મેળવી દેવાય, તે ઉત્પન્ન મિશ્રિતા ભાષા સત્યા મૃષા કહેવાય છે. જેમ કેાઈ ગામ નગરમાં એછા કે વધારે માળાના જન્મ થવા છતાં પણ એમ કહેવુ. કે—આજ આ નગરમા દશ ખાળકેાના જન્મ થયા છે. આવા પ્રકારની મૃષા ભાષા કહેવાય છે.
ભાષા ઉત્પન્ન મિશ્રિતા સત્યા
(૨) વિગત મિશ્રિતા-વિગતના અર્થ છે મૃત અને જે મૃત ન હેાય તે અવિગત છે. અવિગતાની સાથે સંખ્યાની પૂર્તિના હેતુ જેમાં વિગત અર્થાત્ વિગતા ને મેળવી દેવાય તે ભાષા વિગત મિશ્રિતા સત્યમૃષા કહેવાય છે. જેમ પહેલાની જેમ કોઇ ગામ કે નગરાદિમાં ન્યૂન અગર અધિક, વૃદ્ધ જનાના મરણનાં એમ કહેવુ કે-આજ મા નગરમાં
मं० ४०
узеловаться