SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद ११ सू० ५ भापाकारणादिनिरूपणम् टीका-पूर्व भाषा विषयक सर्वे संशयाः निराकृताः, अथ सामान्येन भापायाः कारणादि प्ररूपयितुमाह-'भासाणं भंते ! किमादीया कि पवहा कि संठिया कि पज्जवसिया ? गौतमः पृच्छति-हे भदन्त ! भाषा खलु अवबोधकारणभूता, किमादिका-उपादानकारणातिरिक्तत्वेन किमादिः-मूलभूतं कारणं यस्याः सा किमादिका भवति ? एवं किं प्रभवा-कस्मात प्रभवः-उत्पत्तिर्यस्याः सा किं प्रभवा भवति ? मूलभूते कारणे सत्यपि कस्मात्पुनः कारणान्तराद् भापा उत्पद्यते इत्याशयः, तथा किं संस्थिता केन संस्थानेन आकारेण संस्थिता भवति ? कस्येव आकारोऽस्या इति भावः, एवं किं पर्यवसिता-कस्मिन् स्थाने पर्यवसितापर्यवसावं-समाप्तिं गता भवति ? भगवानाह-'गोयमा !' हे गौतम ! 'भासाणं जीवादीया, सरीरप्पभवा, वजसंठिया, लोगंतपज्जवसिया पण्णत्ता' भाषा खलु अवबोधवीजभूता, जीवा. दिका-जीव आदि:-मूलभूतं कारणं यस्याः सा जीवादिका भवति जीवस्योच्चारणप्रयत्न विना बोधवीजभूताया भापाया असंभवात्, तथाचोक्तम्-'तिविहंमि सरीरंमि जीवपएसा हवंति जीवस्स । जेहि उ गेण्डइ गहणं तो भासइ भासओ भासं ॥१॥ त्रिविधे शरीरे (औदारिकवैक्रियाहारकेषु) जीवप्रदेशा भवन्ति जीवस्य (संवद्धा इति ज्ञापनाय) यैस्तु गृह्णाति . टीकार्थ-इससे पहले भाषा संबंधी संशयों का निवारण विचाराया था। अव सामान्य रूप से भाषा के कारण आदि की प्ररूपणा की जाती है- गौतमस्वामी प्रश्न करते हैं-हे भगवन् ! अवबोध की कारणभूत भाषा की आदि क्या है ? अर्थात् उपादान कारण के अतिरिक्त उसका मूल कारण क्या है ? उसका प्रभत्र अर्थात् उत्पाद किससे होता हैं ? अर्थात् मूल कारण के होने पर भी दूसरे किस कारण से भाषा उत्पन्न होती है ? भाषा का संस्थान अर्थात् आचार क्या है ? भाषा का अन्त कहां होता है ? - भगवान् उत्तर देते हैं-हे गौतम ! अवयोध की बीज भाषा का मूल कारण जीव है, क्यों कि जीव के उच्चारण-प्रयत्ल के विना-बोध-बीज भाषा की उत्पत्ति होना संभव नहीं है। कहा भी है औदारिक, वैक्रियक और आहारक, ટીકાર્થ– એના પહેલા ભાષા સમ્બન્ધી સ શોનું નિવારણ કર્યું હતું હવે સામાન્ય રૂપથી ભાષાના કારણ આદિની પ્રરૂપણ કરાય છે શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે-હે ભગવદ્ ? અવધના કારણભૂત ભાષાનું આદિ શું છે? અર્થાત્ ઉપાદાન કારણના સિવાય તેનું મૂળ કારણ શું છે? તેને પ્રભવ અર્થાત્ ઉત્પાદશાનાથી થાય છે, અર્થાત્ મૂળ કારણના થવા છતાં પણ બીજા શા કારણે ભાષા -ઉત્પન્ન થાય છેભાષાનું સસ્થાન અર્થાત આકાર શું છે? ભાષાને અન્ય ક્યાં થાય છે? શ્રી ભગવાન ઉત્તર આપે છે-હે ગૌતમ! અવબોધનું બીજ ભાષાનું મૂલ કારણ જીવ છે, કેમકે જીવના ઉચ્ચારણ પ્રયતન સિવાય બધ બીજ ભાષાની ઉત્પત્તિ થવી સંભવ નથી. કહ્યું પણ છેદારિક, વિક્રિયક અને આહારક એ ત્રણે શરીરમાં જીવથી સમ્બદ્ધ પ્રદેશ "
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy