________________
प्रमापनावरे
एकादशं आपापदम् मूलम्-से गूणं भंते ! मण्णामीति ओहारिणी भासा, चिंतेमीति ओहारिणी भासा । अह मण्णामीति ओधारिणी आसा, अह चिंतेमीति ओधारिणी भासा । तह मण्णासीति ओधारिणी भासा, तह चिंतेनीति ओहारिणी भाला ? हंता गोयमा ! मग्णामीति ओधारिणी भासा, चिंतेमीति ओधारिणी भासा, अह मपणामीति ओधारिणी, अह चिंतेमीति ओधारिणी भासा, तह मंण्णामीति ओधारिणी भासा, तह चिंतेमीति ओधारिणी भासा, ओहारिणीणं भंते ! भाला किं सच्चा, मोसा, सच्चामोसा, असच्चा मोसा ? गोयमा ! सिय सच्चा, सिय मोसा, सिय सच्चामोसा, सिय असच्चामोसा । से केणट्रेणं भंते ! एवं बुच्चइ-ओधारिणीणं भासा सिय सच्चा, सिय मोसा, सिय सच्चामोसा, सिय असच्चामोसा ? गोयसा ! आराहिणी सच्चा, विराहिणी मोसा, आराहणविराहिणी सच्चामोसा, जाणेव आराहिणी, णेव विराहिणी, वाराहणविराहणी, सा असच्चा मोला णा चउत्थी भासा. से तेण?णं गोयमा! एवं वुच्चइ-ओहारीणीण भाला सिय सच्चा, सिय मोसा, लिय सच्चामोसा, सिय असच्चामोसा ॥सू० १॥
छाया-तत् ननं भदन्त ! मन्ये इति अवधारणी भाषा, चिन्तयामीति अवधारणी भापा, अथ मन्ये इति अवधारणी भाषा, अथ चिन्तयामीति अवधारणी भापा, तथा मन्ये इति अव
ग्यारहवां भाषापद् शब्दार्थ-(से) अथ (णूणं) निश्चय (मण्णामि) मानता हूं (इति) इस प्रकार (ओहारिणी भासा) भाषा बोध का कारण है (चिंतेमीति ओहारिणी भासा) चिन्तन करता हूँ कि भाषा बोध का कारण है (अह मण्णामीति ओधारिणी भासा) मैं मानूं कि भाषा अवधारण करने वाली-बोध का कारण है ? (अह
અગીયારમું ભાષા પદ Avai-(से) अथ (णूण) निश्चय (मण्णामि) भानु छु (इति) ॥ ४॥२ (ओहारिणी भासा) भाषा माधन ४२ छे (चिंतेमीति ओहारिणी भासा) यिन्तन ४३ छु, भाषा मोधनु ४३२ छ (अह मण्णामीति ओधारिणी भासा) हु भानु छु मा। अवधारण ४२वावाणी-साधनु ४।२५ छ १ (अह चिंतेमि ओधारिणी भासा) यिन्तन ४३ भाषा