SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ प्रशापनासधे व्यन्तरज्योतिप्कवैमानिकाः अपि स्यात्-उदाचित् केचित् 'चरमाः' इति व्यपदिश्यन्ते, स्यात्-कदाचित् केचित् 'अचरमाः' इति व्यपदिश्यन्ते, गौतमः पृच्छति-'नेरइए णं भंते ! भवचरमेणं किं चरमे, अचरसे ?' हे भदन्त ! नैरयिकः खलु भक्चरमेण भवपर्यायरूपचरमेण प्ररूप्यमाणः कि चरमो भवति, किंवा अचरमो भवति ? भगवान् आह-'गोयमा!' हे गौतम ! 'सिय चरणे, सिय अचरमे' भवपर्यायरूपचरमेण प्ररूप्यमाणो नैरयिकः स्यात्कदाचित् कश्चिच्चरमो भवति, स्यात्-कदाचित् कश्चित् 'अचरमो' भवति, गति चरमवदवसेयम् , 'एवं निरंतरं जाव वेमाणिए' एवम्-एकत्वविशिष्टनैरयिकस्य भवपर्याय चरमत्वोक्तिरीत्या चतुर्विंशतिदण्डकक्रमेण, निरन्तरम्-अव्यवधानेन भवपर्यायरूप चरमत्वेन प्ररूप्यमाणः यावद्-भवनपति पृथिवीकायिकाघेकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियतिर्यग्योनिकमनुष्यवानव्यन्तरज्योतिष्कवैमानिकोऽपि स्यात्-कदाचित् कश्चित् चरमो भवति, स्यात्-कदाचित कश्चित् 'अचरमो भवति,' गौतमः पृच्छति 'नेरइया णं भंते ! भवचरमेणं किं चरमा, अचरमा ?' हे भदन्त । नैरयिकाः खलु भवचरमेण-भवपर्यायरूपचरमेण प्ररूप्यमाणाः किं चरमाः भवन्ति ? समझ लेना चाहिए । इसी प्रकार निरन्तर वैमानिकों तक कह लेना चहिए, अर्थात् पूर्वोक्त चौबीसों दण्डकों के जीवों के विषय में चरम-अचरम की व्य. वस्था पूर्ववत् ही समझना चाहिए। . गौतम-हे भगवन् ! नारक जीव भव-चरम की अपेक्षा क्या चरम है अथवा अचरम है ? ___ भगवान्-हे गौतम ! भवपर्याय रूप चरम की अपेक्षा से कोई नारक चरम और कोई अचरस होता है। इसका स्पष्टीकरण गति चरम के समान ही जान लेना चाहिए । वैमानिकों तक इसी प्रकार कह लेना चाहिए । अर्थात् पृच्छाकाल में जिस नारक, एकेन्द्रिय, विकलेन्द्रिय, तिर्यच पंचेन्द्रिय मनुष्य यावत् वैमानिक का वह वर्तमान भव अन्तिम है, वह भव चरम है और जिसका वह भव 'अंन्तिम नहीं है, वह भव-अचरस है। એજ પ્રકારે નિરન્તર વિમાનિકે સુધી કહેવું જોઇએ અર્થાત્ પૂર્વોક્ત ચોવીસે દંડકના એના વિષયમાં ચરમ-અચરમની વ્યવસ્થા પૂર્વવત્ જ સમજવી જોઈએ. '* શ્રી ગૌતમસ્વામી – હે ભગવન્! નારક જીવ ભવચરમની અપેક્ષાએ શું ચરમ છે અથવા અચરમ છે? * શ્રી ભગવાનહે ગૌતમ ! ભવપર્યાય રૂપ ચરમની અપેક્ષાએ કોઈ નારક ચરમ અને કેઈ અચરમ હોય છે એનું સ્પષ્ટીકરણ ગતિ ચરમના સમાનજ જાણી લેવું જોઈએ વૈમાનિક સુધી આ રીતે કહેવું જોઈએ. અર્થાત્ પ્રચ્છા કાળમાં નારક એકેન્દ્રિય, વિકલૅન્દ્રિય તિર્યંચ પંચેન્દ્રિય મનુષ્ય યાવત વૈમાનિકોને તે વર્તમાન ભવ અન્તિમ છે. તેભવ ચરમ છે અને જેને તે ભવ અતિમ નથી તે ભવ અચરમ છે.
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy