________________
प्रबोधिनी टीका पद १० सू० ७ जीवादिचरमाचरमनिरूपणम्
२०५
शिया नेरइएगं भंते । भवचरमेणं किं चरमे, अचरमे ? गोयमा ! सिय चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइयाणं भंते ! भवचरमेणं किं चरमा अचरमा ? गोयमा ! चरमा वि, अचरमा वि, एवं निरंतरं जाव वेमाणिया, नेरइएणं भंते ! भासा चरमेणं किं चरमे, अचरमे ? गोयमा ! सिय चरमे, सिय अचरमे, एवं निरंतरं जाव वेमाजिए, नेरइयाणं भंते ! भासा चरमेणं किं चरमा अचरमा ? गोमा ! चरमावि अचरमावि, एवं जाव एगिंदियवज्जा, निरंतरं जाव वेमाणिया, नेरइएणं भंते! आणापाणुचरमेणं किं चरमे, अचरमे ? गोयमा ! सि चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइयाणं भंते! आणापाणुचरमेणं किं चरमा, अचरमा ? गोयमा ! चरमा वि अचरमा वि, एवं निरंतरं जाव वेमाणिया, नेरइएर्ण भंते! आहार चरमेणं किं चरमे, अचरमे ? गोयमा सिय चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइयाणं भंते! आहारचरमेणं किं चरमा अचरमा ? गोयमा ! चरमा वि, अचरमा वि, एवं निरंतरं जॉब वेमाणिया, नेरइ ए भंते 1 भावचरमेणं किं चरमे, अचरमे ? गोयमा ! सिय चरमे, सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइयाणं भंते! भाव चरमेणं किं चरमा, अचरमा ? गोयमा ! चरमा वि, अचरमा वि, एवं निरंतरं जाव वेमाणिया, नेरइएणं भंते । वण्ण चरमेणं किं चरमे, अचरमे ? गोयमा । सिय चरमे, सिय अचरमे, एवं निरंतरं जाव बेमाणिए, नेरइयाणं भंते! वण्ण चरमेणं किं चरमा, अचरमा ? गोयमा ! चरिमा वि अचेरिमा वि, एवं निरंतरं जाव वेमाणिया, नेरइएवं भंते! गंध चरमेणं किं चरमे अचरमे ? गोयमा ! सिय चरमे लिय अचरमे, एवं निरंतरं जाव बेमानिए, नेरइयाणं भंते! गंध चरमेणं किं चरमा, अचरमा ? गोयमा ! चरमा वि, अचरमा वि, एवं निरंतरं जाव वैमाणिया, नेरइएणं भंते !
2
रस चरमेणं किं चरमे, अचरमे ? गोयमा । सिय चरमे, सिय अचरमे,