________________
प्रमेयवोधिनी टीका पद १० सू . ५ विप्रदेशादिस्कन्धस्य चरमाचरमत्वनिरूपणम् १७६ पञ्चमको ॥३॥ बिचउत्थ पंचमुटुं पन्नरस सोल च सत्तरहारं । वीसेक्कवीस वावीसगं च वज्जेजछट्टम्मि ॥४॥ द्विचतुर्थपञ्चपष्ठं पञ्चदशपोडशश्च सप्तदशाष्टादशम् । विशैकविंशद्वाविंशञ्चवर्जयेत् षष्ठे ॥४॥ विचउत्थ पंचछटुं पण्णर सोलं च सत्तरद्वारं । वावीसइम विहूण सत्तपएसंमि खंधम्मि ।।५।। द्विचतुर्थपञ्चमपष्ठं पञ्चदशपोडशश्च सप्तदशाष्टादशम् । द्वाविशं विहाय सप्तप्रदेशे स्कन्धे ॥५॥ बिचउत्थ पंचमुटुं पण्णर सोलं च सत्तरद्वारं । एएवज्जिय. भगा सेसा सेसेसु खंधेसु ॥६॥ हिचतुर्थपञ्चमषष्ठं पञ्चदशंषोडशं च सप्तदशाष्टादशम् । एतान् वर्जयित्वा भङ्गा. शेषाः शेषेषु स्कन्वेषु । इति विस्पष्टम् ।। सू० ५ ।।
संस्थानवक्तव्यता* मूलम्-कइणं भंते ! संठाणा पण्णत्ता, गोयमा ! पंच संठाणा पण्णत्ता, तं जहा-परिमंडले, व?, तंसे, चउरंसे, आयए य, परिमंडला णं भंते ! संठाणा किं संखेज्जा ? असंखेज्जा ? अणंता ? गोयमा! नो संखिज्जा, नो असंखिज्जा, अणंता, एवं जाव आयया, परिमंडलेणं भंते ! संठाणे किं संखेज्जपएसिए, असंखेजपएसिए, अणंतपएसिए ? गोयमा! सिय संखेजपएसिए, सिय असंखेजपएलिए, सिय अणंतपएसिए, एवं जाव आयए, परिसंडलेणं भंते ! संठाणे संखेजपएलिए कि संखेज्जपएसोगाढे असंखेजपएसोगाढे अणंतपएसोगाढे ? गोयमा! संखेज्जपएलोगाढे नो असंखेजपएसोगाढे नो अणंतपएलोगाढे, एवं जाव आयए, ' षट्पदेशी स्कंध में दूसरा, चौथा, पांचवां, छठा, पन्द्रहवां, सोलहवां, सत्तरह्वां, अठारहवां, वीसवां, इक्कीसवां तथा वाईसवां भंग को छोडकर शेष भंग पाये जाते हैं॥४॥ . सातप्रदेशी स्कंध में दूसरा, चौथा, पांचवां, छठा, पन्द्रहवां सोलहवां, सत्तरहवां, अठारहवां और वाईसवां भंग छोडकर शेष अंग पाये जाते हैं ॥५॥
शेष अष्टप्रदेशी आदि स्कंधों में दूसरा, चौथा, पांचवां, छठा, पन्द्रहयां, सोलहवां और सत्तरहवां अठारहवां भंग को छोडकर शेष भंगपाये जाते हैं॥६॥ - घटप्रशी २४न्धमा, भात, या पायभी, छटो, ५४२मी, सागमा, सत्तरमा અઢારમે, વીસમો, એકવીસ તથા બાવીસમાં ભંગ સિવાય શેષ ભંગ પ્રાપ્ત થાય છે. ૪
सात प्रदेशी भां मील, याथी, पायभी, छो, ५४२भी, सासभा, सत्तरभी, અને બાવીસમાં ભંગ સિવાય શેષ ભંગ પ્રાપ્ત થાય છે ૫ છે
* શેષ અષ્ટ પ્રદેશી વિગેરે સ્કોમાં બીજા, ચોથા, પાંચમાં છટઠા, ૫ દરમા, સેલમાં અને સત્તરમા, અઢારમા ભંગ સિવાય શેષ ભંગ પ્રાપ્ત થાય છે દર છે