________________
प्रमेयवोधिनी टीका पद १० सू. ५ विप्रदेशादिस्कन्धस्य चरमाचरमत्वनिरूपणम् १७६ चरमे य अवत्तव्यए य ११' स्यात्-कदाचित् 'चरमश्चावक्तव्यश्च' इति व्यपदिश्यते, 'सिय चरमे ये अवत्तवयाइं य १२' स्यात् कदाचित् 'चरमश्चावक्तव्यौ च' इति व्यपदिश्यते, 'सियं चरमाई य अवत्तव्वए य १३' स्यात् कदाचित् 'चरमौ चावक्तव्यश्च' इति व्यपदिश्यते, 'सिय चरिमाइं य अवत्तव्वयाई य १४' स्यात् कदाचित् 'चरमौ चावक्कव्यौ च' इति व्यपदिश्यते, 'णो अचरिमे य अवत्तव्यए य १५' नो 'अचरमश्चावक्तव्यश्च' इति व्यपदिश्यते, 'णो अचरिमे य अवत्तव्वयाई य १६' नो 'अचरमश्चावक्तव्यौ च' इति वा व्यपदिश्यते, ‘णो अचरिमाइं य अवत्तव्यए य १७ नो वा, अचरमौ चावक्तव्यश्च' इति व्यपदिश्यते 'णो अचरिमाई य अवत्तव्वयाइं य १८ नो अचरमौ चावक्तव्यौ च' इति वा व्यपदिश्यते, 'सिय चरिम य अचरिमे य अवत्तव्वर य १९' स्यात्-कदाचित् 'चरमश्चाचरमश्चावक्तव्यश्च' इति व्यपदिश्यते, 'सिय चरिमे य अचरिमे य अवत्तव्ययाई य२०' स्यात् कदाचित् 'चरमश्चाचरमश्चावक्तव्यौ च': इति व्यपदिश्यते 'सिय चरिमे य अचरिमाइं य अवत्तव्वए य २१' स्यात्-कदाचित् 'चरमचाचरमौ चावक्तव्यश्च' इति व्यपदिश्यते 'सिय चरिमे य अचरिमाइं य २२' स्यात् कदाचित् 'चरमश्चाचरमौ चावक्तव्यौ च' इति व्यपदिश्यते, 'सिय चरमाइं य अचरिमे य अवत्तव्वए य २३' स्यात् कदाचित् 'चरमौ चाचरमश्चावक्तव्यश्च' इति व्यपदिश्यते, 'सिय चरिमाइं य अचरिमे य अवत्तव्वयाइय २४' स्यात्-कदाचित् 'चरमौ चाचरमश्चावक्तव्यौ च' इति व्यपदिश्यते, सिय चरिमाई य अचरिमाइं च अवत्तव्वए य २५' स्यात्-कदाचित् 'चरमौ चाकथंचितू 'चरम-अवक्तव्यौ' भी कह सकते हैं । कथंचित् 'चरमौ-अवक्तव्य भी कहते हैं । कथंचित् 'चरमो-अवक्तव्यौ' भी कहा जा सकता है। उसे 'अचरम-अवक्तव्य नहीं कहा जा सकता, 'अचरम अवक्तव्यो' भी नहीं कहा जा सकता, इसी प्रकार 'अचरमौ-अवक्तव्य' एवं 'अचरमौ-अवक्तव्यो' भी नहीं कहा जा सकता । उसे कथंचितू 'चरम-अचरम-अवक्तव्य' कहा जा सकता है । कथंचित् 'चरम-अचरम-अवक्तव्यो' कहा जा सकता है। कथंचित 'चरम -अचरमौ-अवक्तव्ध' भी कहा जा सकता है। कथंचित् 'चरम-अचरमौ-अवक्तव्यो,' 'चरमौ-अचरम-अवक्तव्य' तथा 'चरमो-अचरम-अवक्तव्यौ' तथा 'चरमो-अचरमौ-अवक्तव्य' कथंचित् 'चरमौ-अचरमौ-अवक्तव्यौ' भी कहा जा सकता है। ही ,शाय छे. ते२ अचरम-अवक्तव्य नथी ४डी शstal 'अचरम-अवक्तव्यौ' पर नथी डेपाता. मे०४ ५४ारे 'अचरमौ-अवक्तव्य तम अचरमौ-अवक्तव्यों पर नथी ही Azlat. ते ४थयित् 'चरम-अचरम-अवक्तव्य ४ही शय छे. ४थायित् 'चरम-अचरम अवक्तव्यौ ४ी २४य छे. ४थयितू 'चरम-अचरमो अवक्तव्य ५४] ४४ी शहाय छे. ४५ थित् 'चरम-अचरमौ-अवक्तव्यो, 'चुरमौ-अचरम-अवक्तव्य, तथा 'चरम-अचरमौ-अव. क्तव्यौ तथा'चरमौ-अचरमो-अवक्त्तव्यौ ४डी शय छे.