________________
१६४
प्रज्ञापनास्त्र त्मक पट् प्रदेशिक स्कन्धोऽपि तथैव व्यपदिश्यते 'सिय चरमाई य अचरमाई य अवत्तव्ययाई य २६' पटादेशिकः स्कन्धः स्यात् कदाचित् 'चरमौ च अचरमौ च अवक्तव्यौ च' इति व्यपदिश्यते, तथाहि यदा पट प्रदेशात्मकः स्कन्धो वक्ष्यमाणैकचत्वारिंशस्थापना ४१ रीत्या समश्रेण्या विश्रेण्या च पटसु आकाशप्रदेशेषु अनगाहते तदा द्वौ परमाणु आद्यन्तप्रदेशावगाढौ चरमौ, द्वौ च परमाणू मध्यप्रदेशावगाढौ अचरमौ, द्वौ च परमाणु विश्रेणिस्थप्रदेशद्वयावगाढौ अवक्तव्यौ इति तत्समुदायात्मक पद्प्रदेशिक स्कन्धोऽपि 'चरमौ चाचरमौ चावक्तव्यौ च' इति व्यपदिश्यते, अथ पूर्वोक्त पट्प्रदेशिक स्कन्ध पर्यन्तानां परसाण्यादीनाम् अङ्कात्परतः स्थापनाः द्रष्टव्याः-तत्र एक बहुत्वे पड्भगाः ६-चरमम् १ अचरमम् २ अवक्तव्यम् ३, चरमाणि ४, अचरमाणि ५, अवक्तव्यानि, द्विकसंयोगे द्वादश भङ्गाः-१२ तत्र चरमाचरमयोश्चतुर्भङ्गी-चरमम् अवरमम् १ चरमम् अचरमाणि २, चरमाणि अचरमम् चर
षट्प्रदेशी स्कंध कथंचित् 'चरमौ-अचरमौ-अवक्तव्यो' कहा जाता है। वह इस प्रकार-जव षट्प्रदेशी स्कंध आगे कही जाने वाली एकतालसवीं स्थापना के अनुसार समणि और विश्रेणि में स्थित छह प्रदेशों में अवगा होता है, तव आदि और अन्त में अवगाढ दो परमाणु चरमौ कहलाते हैं, मध्य में स्थित दो परमाणु अचरमी होते हैं और विणि के दो प्रदेशों में अवगाढ दो परमाणु अवक्तव्यौ होते हैं। इस प्रकार इन सब का समूहरूप षट्भदेशी स्कंध भी 'चरमो -अचरमो-अवक्तव्यो' कहलाता है। ___अव परमाणु से लेकर छहप्रदेशी कंध तक की स्थापनाएं अंकों के अनुक्रम से दिखलाई जाती है । उनमें एकवचन और बहुवचन से छह भंग होते हैं-(१) चरम (२) अचरम (३) अवक्तब्ध (४) चरमाणि (५) अचरमाणि (६) अवक्तव्यानि । दो-दो को मिलाने से बारह संग होते हैं, उनमें चरम-अचरम की मयाना समुदाय ते षट्शी २१.५ चरमौ-अचरमौ-अवक्तव्य ४३वाय छे.
पट प्रदेशी २४५ ४थयित् 'चरमौ-अचरमौ-अवक्तव्यौ' उपाय छे. ते ॥ प्रारे જ્યારે પ્રદેશી ઢંધ આગળ કહેવાનારી એક્તાલીસમી સ્થાપનાના અનુસાર સમશ્રેણિ અને વિશ્રેણિમાં સ્થિત છ પ્રદેશમાં અવગાઢ થાય છે, ત્યારે આદિ અને અન્તમાં અવગાઢ બે પરમાણુ ચરમી કહેવાય છે, મરમાં રહેલા બે પરમાણુ અચરમી હોય છે અને વિશ્રેણીના બે પ્રદેશમાં અવગાઢ બે પરમાણુ અવક્તવ્ય થાય છે. એ પ્રકારે એ બધાને સમૂહ રૂપ पट् प्रदेशी २४.५ ५ 'चरमौ,-अचरमौ-अवक्तव्यौ' उपाय छे.
હવે પરમાણુથી લઈને છ પ્રદેશી સ્કન્યની સ્થાપનાઓ અંકેના અનુક્રમથી દેખાડાય छ. तेमाभा मे क्यन मने पहुवयनथी छ म1 थाय छ-(१) चरम (२) अचरम (3) अघक्तव्य (४) चरमाणि (५) अचरमाणि (6) अवक्तव्यानि 2-भेजवाथी मार Hin . पाय छ, तेसोमा २२ २५५२मनी यौल गाय छ (१) चरम अचरम (२) चरम अचर