________________
प्रमैयबोधिनी टीका पद ७ सू० १ नैरयिकादीनामुच्छ्वासनिश्वासनिरूपणम् जघन्येन एकोनविंशते पक्षाणाम् , उत्कृष्टेन विंशतेः पक्षाणाम् यावत् निःश्वसन्ति वा, आरणदेवाः खलु भदन्त ! कियत्कालस्य यावत् निःश्वसन्ति वा ? गौतम ! जघन्येन विंशते पक्षाणाम् ), उत्कृष्टेन एकविंशतेः पक्षाणां यावत्-निःश्वसन्ति वा, अच्युतदेवाः खलु भदन्त ! कियत्कालस्य यावत् निश्वसन्ति वा ? गौतम ! जघन्येन एकविंशते पक्षाणाम् , उत्कृष्टेन द्वाविंशते पक्षाणार यावत्-निःश्वसन्ति वा, अधस्तनाधस्तनौवेचकदेवाः खलु भदन्त ! गौतम ! जघन्य अठारह पक्षों में, उत्कृष्ट उन्नीस पक्षों में यावत् निश्वास लेते हैं. (पाणयदेवाणं भले ! केवइयकालस्त जाव नीससंति का ?) हे भगवन् ! प्राणत: कल्प के देव कितने काल में यावत् निश्वास लेते हैं ? (मोयला ! जहण्णेणं एगू णवीसाए पक्खाणं, उक्कोसेणं वीसाए पक्खाणं) हे गौतम ! जघन्य उन्नीस पक्षों में, उत्कृष्ट बीस पक्षों में (जाव नीससंति) यावत् निश्वास लेते हैं (आरणदेवाणं भंते ! केवइकालस्ल जाव नीलसंति वा ?) हे अगवन् ! आरणकल्प के देव कितने काल में यावत् निश्वास लेते हैं ? (गोयला ! जहण्णेणं वीसाए पंक्खाणं, उक्कोसेणं एगवीसाए पक्खाणं जाच नीलसंति?) है गौतम! जघन्य वीस पक्षों में उत्कृष्ट इशीस पक्षों में यावत् निश्वास लेते हैं (अच्चुयदेवाण' भंते ! केवइकालस्स जाव नीससंति वा ?) हे भगवन् ! अच्युत कल्प के देव कितने काल में यावत् निश्वास लेते हैं ? (गोयमा ! जघण्णेणं एगवीसाए पक्खाणं उकोसेणं बावीसाए पक्खाणं जाव नीससंति वा ?) हे गौतम ! जघन्य इक्कीस पक्षों में, उत्कृष्ट वाईस पक्षों में यावत् निश्वास लेते हैं (हिटिमहिहिमगेविजग' (पाणयदेवाणं भते ! केवइयकालस्स जाव नीससंति वा?) के लगवन् । प्राप्त ४८५ व ट। मां यावत् निश्वास से छे (गोयमा ! जहण्णेणं एगूणवीसाए पक्खाणं' उकोसेणं वीसाए पक्खाणं) 3 गौतम ! धन्य मागणीस यक्षोमा उत्कृष्ट वीस पक्षोमां. (जाव नीसस ति) यावत् निश्वास से छे ' (आरणदेवाणं भंते ! केवईयकालस्स जाव नीससंति वा ?) भगवन् । मा२९५ ४६५ना हे डेटा मां यावत् निश्वास से छे ? (गोयमा! जहण्णेणं वीसाए पक्खाणं, उक्कोसेणं एगवीसाए पक्खाणं जाव नीससंति ?) 8 गौतम ! धन्य वीस पक्षोभी, उत्कृष्ट से पीस પક્ષોમાં ચાવત્ નિશ્વાસ લે છે
(अच्चुयदेवाणं केवइयकालस्स जाव नीससंति वा १) हे लगवन् ! अच्युत आयना हे सा मां यावत् निश्वास से छे ? (गोयमा ! जहण्णेज एगवीसाए पक्खाणं, जाव उक्कोसेणं वावीसाए पक्खाणं जाव नीससंति वा?) गौतम! धन्य मे पीस पक्षोभी, ઉત્કૃષ્ટ બાવીસ પક્ષોમાં યાવત્ નિશ્વાસ લે છે
(हिद्विमहिद्विमगेविज्जगदेवाणं भंते ! केवइयकालस्स जाव नीससंति वा) मरतन मधस्तन वेयना हेव, सावन् । राणमा यावत् निश्वास दे छ ? (गोयमो ! जपणेणं
प्र०२