________________
प्रज्ञापनासूत्र 'विश्रेण्या च चतुर्यु आकागप्रदेशेषु अवगाहते तत्राधे प्रदेशे द्वौ परमाण, द्वौ च समश्रेणि व्यवस्थिते द्वितीये प्रदेशे वर्तेते, एकश्च परमाणुस्ततः परमुपरि तृतीये प्रदेशे, एकश्च परमाणुरधस्तात् चतुर्थे प्रदेशे वर्तते तदा चत्वारः परमाणवो द्विप्रदेशावगाढाः समश्रेणिव्यवस्थित द्विप्रदेशावगाढ द्विप्रदेशिकस्कन्धवत् चरमः, द्वौ तु विश्रेणिस्थ प्रदेशद्वयावगाढौ अवक्तव्यौ इति तत्समुदायात्मक पटादेशिकस्कन्धोऽपि 'चरमश्चावक्तव्यौ च' इति व्यपदिश्यते, 'सिय चर'माई च अवत्तव्यए य १३' षट्प्रदेशिकः स्कन्धः स्यात्-कदाचित् , 'चरमी चावक्तव्यश्च' ' इति व्यपदिश्यते तथाहि यदा पट्प्रदेशिकः स्कन्धो वक्ष्यमाण द्वात्रिंशस्थापनारीत्या३२ समश्रेण्या विश्रेण्या च पञ्चमु आकाशप्रदेशेषु अवगाहते तत्र द्वौ परमाणू समश्रेण्या व्यवस्थितयोयो राकाशप्रदेशयोश्त ते, द्वौ च परमाणू तयोरेव समश्रेणि व्यवस्थितयोराकाश प्रदेशयोरधअनुसार समश्रेणी और विश्रेणी से चार आकाशप्रदेशों में अवगाहन करता है, उनमें से प्रथम प्रदेश में दो परमाणु, ससश्रेणी में स्थित दूसरे प्रदेश में परमाणू उनके ऊपर तीसरे प्रदेश में एक परमाणु और तीसरे प्रदेश से नीचे के चतुर्थ प्रदेश में एक परमाणु अवगाढ होता है, तब दो प्रदेशों में अवगाढं चार परमाणु, समश्रेणी में स्थित द्विप्रदेशावगाढ विप्रदेशी स्कंध के समान 'चरम,' एवं विश्रेणी में स्थित दो प्रदेशों में अवागाढ दो परमाणु 'अवक्तव्यो' कहलाते हैं। इस प्रकार सब का समूहरूप षह्मदेशी स्कंध भी 'चरम-अवक्तव्यौ' कहा जाता है।
षट्प्रदेशी स्कंध कदाचित् 'चरमो-अवक्तव्य' भी कहा जाता है, क्योंकि जब कोई षट्प्रदेशी स्कंध आगे कही जाने वाली बत्तीसवीं स्थापना के अनुसार समश्रेणी एवं विश्रेणी से पांच आकाशंप्रदेशों में अवगाहन करता है, और उनमें से दो परमाणु समश्रेणी में स्थित दो आकाशप्रदेशों में रहते हैं, दो परमाणु उन्हां के नीचे समश्रेणी में स्थित आकाशप्रदेश में नीचे रहते हैं और दो અને વિશ્રેણીથી ચાર આકાશ પ્રદેશમાં અવગાહન કરે છે. તેમાંથી પ્રથમ પ્રદેશમાં બે પરમાણુ સમશ્રેણીમાં સ્થિત બીજા પ્રદેશમાં બે પરમાણુ તેમના ઉપર ત્રીજા પ્રદેશમાં એક પરમાણ અને ત્રીજા પ્રદેશની નીચેના ચોથા પ્રદેશમાં એક પરમાણુ અવગાઢ થાય છે. ત્યારે એ પ્રદેશમાં ચાર પરમાણુ, સમશ્રેણીમા સ્થિત દ્વિપ્રદેશવગાઢ દ્વિદેશી સ્કન્ધના समान 'चरम तेभर विश्रेणीमा स्थित में प्रदेशमा २८ मे ५२मा 'अवक्तव्यौ' हवाय छ. से प्रारे प्रधान समू९ ३५ षट् प्रदेशी २४५ ५ 'चरम-अवक्तव्यौ ४३वाय छे.
पटू अशी २४.५ ४थायित् 'चरमो-अवक्तव्यौ ५ ४पाय छ, म न्यारे । પ પ્રદેશ કન્ય આગળ કહેવાશે તે બત્રીસમી સ્થાપનાના અનુસાર સમશ્રેણીમાં તેમજ વિશ્રેણીથી પાંચ આકાશ પ્રદેશમાં અવગાહન કરે છે, અને તેમાંથી બે પરમાણુ સમ શ્રેણીમાં રહેલ બે આકાશ પ્રદેશમાં રહે છે, બે પરમાણુ તેમની જ નીચે સમશ્રેણીમાં સ્થિત આકાશ પ્રદેશમાં નીચે રહે છે. અને બે પરમાણુ બને શ્રેણીઓના મધ્ય ભાગમાં