SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टोका पद १० सू. ५ द्विप्रदेशादिस्कन्धस्य चरमाचरमत्यनिरूपणम् १५३ देशानां मध्ये आघन्तकर्तिनौ द्वौ परमाणू चरमौ, द्वौ च मध्यवर्तिनौ अचरमौ, एकः परमाणुविश्रेणियोऽवक्तव्यो भवति इति तत्समुदायात्मकपञ्चप्रदेशिक स्कन्धोऽपि 'चरमौ चाचरमौ चावक्तव्यश्च' इति व्यपदिश्यते 'नो चरमाइं य अचरमाई य अवत्तव्ययाई य २६' पञ्चप्रदेशिकः स्कन्धो नो चरमाणि चाचरमाणि चावक्तव्यानि च' इति व्यपदिश्यते प्रामुक्तयुक्तेः, गौतमः पृच्छति-'छप्पएसिए णं भंते ! पुच्छा' हे-भदन्त ! पट्प्रदेशिकः खलु स्कन्धः किं चरमो यति ? किं वा अपरमो भवति ? किंवा अवक्तव्यो भवति ? इत्यादि रीत्या पतिशतिभङ्गालापःकर्तव्यः इति पृच्छा, भगवान् आह-'गोयमा !' हे गौतम ! 'छप्पएसिए णं खंधे सिय चरमे१' पनदेशिका खल स्कन्धः स्यात्-कदाचित् 'चरमः' इति व्यपदिश्यते तथाहि-यदा पट्टप्रदेशिकः स्कन्धो वक्ष्यमाणचतुर्विशस्थापनारीत्या समश्रेण्या व्यवस्थितयोयोराकाशप्रदेशयोरवगाहते तत्र त्रयः परमाणव एकस्मिन् आकाशप्रदेशे वर्तन्ते त्रयश्चापरके दो परमाणु 'चरमौ' मध्य के दो 'अचरमौ' हैं और विश्रेणी में स्थित एक परमाणु अवक्तव्य है। इस प्रकार उनका समुदाय पंचप्रदेशी स्कंध 'चरमोअचरमो-अवक्तव्य' कहा जाता है। मगर पंचप्रदेशी स्कंध को 'चरमाणिअचरमाणि-अवक्तव्यानि' नहीं कह सकते, इस विषय में युक्ति पहले के समान समझनी चाहिए। गौतमस्वामी प्रश्न करते हैं-भगवन् ! षट्प्रदेशी स्कंध क्या चरम है ? था अचरम है ? अथवा अवक्तव्य है ? इत्यादि छन्चीस भंगों को लेकर प्रश्न करना चाहिए ! - भगवान् उत्तर देते हैं-गौतम ! षटूप्रदेशी स्कंध कथंचित् चरम कहलाता है। जब षटूप्रदेशी स्कंध आगे कही जाने वाली चौबीसवी स्थापना के अनुसार समश्रेणी में स्थित दो आकाशप्रदेशों में अवगाहन करता है और उनमें से तीन परमाणु एक आकाशप्रदेश में और तीन परमाणु दूसरे आकाशप्रदेश में स्थित સમશ્રેણમાં સ્થિત ચાર આકાશ પ્રદેશમાં અવગાઢ થાય છે અને એક પરમાણુ વિશ્રેણીમાં स्थत थाय छे, त्यारे ते याभाथी माह मन्तन मे ५२मा 'चरमौ' छे. मध्यना में 'अचरमौ' छे मन विश्रेणीमा स्थित मे४ ५२मार अवतव्य छ. मे ४२ तेमना समुदाय पयशी २४५ 'चरमौ-अचरमौं-अवक्तव्य पाय छे. पण यायप्रदेशी २४धन चरमाणि, अचरमाणि, अवक्तव्यानि नथी ४डी शो 2 विषयमा युरित पडेसानी समान સમજવી જોઈએ. શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે – હે ભગવન્! ષટ્ર પ્રદેશી ઔધ શું ચરમ છે? અચરમ છે ? અથવા અવક્તવ્ય છે? ઈત્યાદિ છવીસ ભગે છે લઈયે પ્રશ્ન કરવો જોઈએ. શ્રી ભગવાન ઉત્તરે આપે છે–હે ગૌતમ! ષષ્ટ્ર પ્રદેશી સ્કન્ધ કથંચિત્ ચરમ કહેવાય છે. જ્યારે ષટું પ્રદેશી સ્કન્ધ આગળ કહેવામાં આવનારી ચોવીસમી સ્થાપનાના અનુસાર સમશ્રેણીમાં સ્થિત છે આકાશ પ્રદેશમાં અવગાહન કરે છે અને તેમાંથી ત્રણ પરમાણુ प्र०२०
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy