SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ प्रमैयदोधिनी टीका पद १० सू० ४ परमाण्वादि चरमाचरमनिरूपणम् ૨૭ चरमेय अचरमाई ८, उताहो चरमथ अचरमाणि च परमाणुपुद्गलो भवति ? ' उदाहु चरमाई अचरमे य ९, उताहो चरमाणि चाचरमश्च परमाणुपुद्गलो भवति ? 'उदाहु चरमाई च अचरसाईं य १०' उताहो-चरमाणि च अचरमाणि च परमाणुपुद्गलो भवति, इति 'पढमा - चभंगी' प्रथमा चतुर्मङ्गी द्विक्संयोगे उक्ता, अथ द्वितीयामाह 'उदाहु चरिमेय अवत्तव्वए य ११' उताहो चरमश्च अवक्तव्यश्च परमाणुपुद्गलो भवति ? ' उदाहु चरमे य अवत्तव्वयाई य १२' उताहो चरमश्च अवक्तव्यानि च परमाणु पुद्गलो भवति ? ' उदाहु चरमाई य अवत्तव्यए य १३' उताहो चरमाणि च अवक्तव्यथ परमाणुपुद्गलो भवति ? ' उदाहु चरमाई य अवत्तव्त्रयाई, १४' उताहो चरमाणि च अवक्तव्यानि च परमाणुपुद्गलो भवति, इत्येवं 'वीया चउभंगी' द्वितीया चतुर्भङ्गी भवति । अथ तृतीयामाह - ' उदाहु अचरिमे य अवत्तव्वए य १५, उताहो अचरमश्च अवक्तव्यश्च परमाणुपुद्गलो भवति, 'उदाहु अचरमे य अवत्तन्वयाई य १६, उताहो अचरमश्च अवक्तव्यानि च परमाणुपुद्गलो भवति, 'उदाहु अचरमाई च अवत्तव्यए य १७' उताहो अचरमाणि च अवक्तव्यश्च परमाणुपुद्गलो भवति ? ' उदाहु अचरमाई य अवत्तव्ययाई य १८' उताहो अचरमाणि च अवक्तव्यानि च परमाणुपुद्गलो भवति ? इत्येवं 'तझ्या चउभंगी' तृतीया चतुर्भङ्गी प्रतिपादिता । अथ त्रिसंयोगे अष्टौ भङ्गान् प्रतिपादयितुमाह- 'उदाहु चरमे य अचरमे य अवत्तव्त्रए य १९' उताहो चरमथ अचरमश्च, एक चरम और बहुत अचरमरूप है ? (९) अथवा चरमाणि एवं अचरम है ? (१०) या चरमाणि और अचरमाणि है ? यह प्रथम चौमंगी हुई । दूसरी चभंगी - (११) चरमः अवक्तव्यः अर्थात् परमाणु क्या चरम और अवक्तव्य है ? (१२) अथवा चरमः अवक्तव्यानि है ? (१३) अथवा चरमाणि अवक्तव्य है ? (१४) अथवा चरमाणि और अवक्तव्यानि है ? यह दूसरी चौ भंगी हुई । तीसरी चौभंगी - (१५) अचरम : अवक्तव्यः है ? (१६) अथवा चरमः अवक्तव्यानि है ? (१७) अथवा अचरमाणि अवक्तव्य: है ? (१८) अथवा अचर - माणि - अवक्तव्यानि है ? यह तीसरी चौभगी हुई । ra fare संयोगी आठ भग दिखलाते हैं - (१९) अथवा चरमः अचरमः अने घाया अयरम ३५ छे ? (८) अथवा चरमाणि तेभन अचरम (१०) २२ चरमाणि मने अचरमाणि छे ? मा पडेसी थौलगी थ • मील थौअ ंगी-(११) चरम अवक्तव्यः अर्थात् परभानु शु यरभ भने अवत छे ? ( १२ ) अथवा चरम अवक्तव्यानि छे ? ( 13 ) अथवा चरमाणि अवक्तव्य . (१४) अथवा चरमाणि मने अवक्तव्यानि छे ? या मील चौलगी यह छे? त्री थौलगी- (१५) अचरमः अवक्तव्य छे ? (१६) अथवा चरमः अवक्तव्यानि छे ? (१७) अथवा अचरमाणि अवक्तव्य : छे ? (१८) अथवा अचरमाणि अवक्तव्यानिं छे ? मा ત્રીજી ચૌ ભગી થઈ, -
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy