________________
શ્
प्रशापासू
सहयाए सव्वत्थो वे लोगालोगस्स एगमेगे अचर मे' द्रव्यार्थ प्रदेशार्थतया सर्वस्तोकम् लोकालोकस्य एकैकम् अचरमं भवति, प्रागुक्तयुक्तेः तस्माद - 'लोगस्स चरमाई - असंखेज्जगुणाई' लोकस्य चरमाणि- चरमखण्डानि असंख्येयगुणानि भवन्ति, प्रागुक्तयुक्तेस्तुल्यत्वात्, तेभ्योऽपि - 'अलोगस्स चरमाई विसेसाहियाई' अलोकस्य चरमाणि - चरमखण्डानि विशेषाधिकानि भवन्ति, तेभ्योऽपि 'लोगस्स य अलोगस्स य अचरमं चरमाणि य दोषि विसे साहियाई' लोकस्य चालोकस्य चाचरमञ्च चरमाणि च द्वयान्यपि विशेपाविकानि भवन्ति प्रागुक्तयुक्तेः, तेभ्योऽपि 'लोगस्स चरमंतपएसा असंखेज्जगुणा' लोकस्य चरमान्तप्रदेशा असंख्येयगुणा भवन्ति, 'अलोगस्स य चरसंतपसा विसेसाहिया' अलोकस्य च चरमान्तप्रदेशा विशेषाधिका भवन्ति, तेभ्योऽपि 'लोगस्स अचरसंतपएसा असंखेजगुणा' लोकस्याचरमान्तप्रदेशा असं ख्येयगुणा भवन्ति, तेभ्योऽपि 'अलोगस्स अचरमंतपरसा अनंतगुणा' अलोकस्याचरसान्तप्रदेशा अनन्तगुणा भवन्ति, प्रागुक्तयुक्तेः तेभ्योऽपि - 'लोगस्स य अलोगस्स य अतएव उन्हें उनमें मिला देने पर भी वे अलोक के अचरमान्तप्रदेशों से विशेपाधिक ही होते हैं ।
द्रव्य और प्रदेशों की दृष्टि से अल्प बहुत्व का विचार किया जाय तो सब से कम लोक और अलोक का एक-एक अचरम है, इसका कारण पहले कहा जा चुका है । उनकी अपेक्षा लोक के चरमखण्ड असख्यातगुणा अधिक हैं, इस विषय में भी युक्ति पहले कह चुके हैं । उनकी अपेक्षा अलोक के चरम खंड विशेषाधिक है और उनकी अपेक्षा लोक और अलोक का अचरम और उनके चरम खंड दोनों मिलकर विशेषाधिक हैं, इसका कारण पूर्ववत् समझलेना चाहिए | उनकी अपेक्षा लोक के चरमान्तप्रदेश असंख्यातगुणा हैं और उनकी अपेक्षा अलोक के चरमान्तप्रदेश विशेषाधिक हैं । उनकी अपेक्षा लोक के अचरमान्तप्रदेश असंख्यातगुणा हैं । उनकी अपेक्षा अलोक के अचरमान्तप्रदेश अनन्तगुणा हैं । युक्ति पहले कही जा चुकी है । उनकी अपेक्षा लोक और अलोक ષાધિક જ હાય છે. દ્રવ્ય અને પ્રદેશેાની દૃષ્ટિથી અલ્પ મહુત્રના વિચાર કરાય તેા બધાથી ઓછા લેક અને અલેકના એક-એક અચરમ છે, એ પહેલા કહેવાઈ ગયા છે. તેમની અપેક્ષાએ લેાકના ચરમ ખંડ અસંખ્યાતગણુા અધિક છે, એ વિષયમાં પણ યુક્તિ પહેલાં કહી દિધેલી છે. તેમની અપેક્ષાએ અલાકના ચરસ ખડ વિશેષાધિક છે અને તેમની અપે ક્ષાએ લેાક અને અલાકના અચરમ અને તેમના ચરમખંડ અન્ને મળીને વિશેષાધિક છે, એવુ' કારણ પૂર્વાવત્ સમજી લેવુ જોઇએ. એમની અપેક્ષાએ લેાકના ચરમાન્ત પ્રદેશ અસ`ખ્યાતગણા છે, અને તેમની અપેક્ષાએ અલાકના ચરમન્ત પ્રદેશ વિશેષાધિક છે. એમની અપેક્ષાએ લેાકના અચરમાંત પ્રદેશ અસખ્યાતગણા છે. એમની અપેક્ષાએ અલેકના અચરમાન્ત પ્રદેશ અનન્તગણા છે. યુક્તિ પહેલા કહી દેવાયેલી છે. તેમની
"