________________
प्रबोधिनी टीका पद ७ सू० १ नैरयिकादीनामुच्छ्वासनिश्वासनिरूपणम्
वा ? गोयमा ! जहणेणं बावीसाए पक्खाणं, उक्कोसेणं तेवीसाए पक्खाणं जाव नीससंति वा, हिट्टिममज्झिमगेविज्जगदेवाणं भंते ! केवइकालस्स जाव नीससंति वा ? गोयमा ! जहपणेणं तेवीसाए पक्खाणं उक्कोसेणं
वीसा पखाणं, जब नीससंति वा, हिट्टिमउवरिमविजग देवाणं अंते ! केवइकालस्स जाब नीससंति वा ? गोयना ! जहणणेणं चडवीसाए पश्खाणं, उक्कोसेणं पणवीसाए पक्खाणं जाव नीससंति वा, मज्झिमहिट्टिमगेविज्जग देवाणं भंते । केवइकालस्स जान नीसति वा ? गोयमा ! जहणेणं पणवीसार पक्खाणं, उक्कोसेणं छव्वीसाए पक्खाणं जाव नीससंति वा, मज्झिमज्झिमगेविजग देवाणं भंते! केवइकालस्स जाव नीससंति वा ? गोयसा ! जहणेणं छवीलाए पक्खाणं, उक्कोसेणं सत्तावीसाए पक्खाणं जाव नीससंति वा, मज्झिमउवरिविजगदेवाण भंते! के कालस्स जाव नीलसंति वा ? गोयमा ! जहण्णेणं सत्तावीसाए पक्खाणं, उक्कोलेणं अट्ठावीसाए पक्खाणं आव नीसति वा, उवरिम
मिविज्जग देवाणं अंते ! केवइकालस्स जाव नीससंति वा ? गोयमा ! जहणेणं अट्ठावीसाए पक्खाणं, उहोसेणं एगूणतीलाए पक्खाणं जाव नीससंति वा, उबरिममज्झिनगेविज्जगदेवाणं भंते! केवइकालस्स जाव नीससंति वा ? गोयमा ! जहणणेणं एगूणतीलाए पक्खाणं, उक्कोसेणं तीसाए पक्खाणं जाव नीससंति वा, उवरिमउवरिभगे विज्जगदेवाणं भंते! केवइयकालस्स जाव नीससंति वा ? गोयमा ! जहण्णेणं तीसाए पक्खाणं, उक्कोसेणं एक्कतीसाए पक्खाणं जाव नीससंति वा, विजयवैजयंत जयंत अपराजियविमाणेसु देवाणं भंते! केवइयकालस्स जाव नीससंति वा ? गोयमा ! जहण्णेणं एक्कतीसाए पक्खाणं, उक्कोसेणं तेत्तीसाए पक्खाणं, जाव नीससंति वा, सव्वट्टगसिद्धदेवाणं भंते! केवइकालस्स जाब नीससंति वा ? गोयमा ! अजहण्णमणुकोसेणं तेत्तीसाए पक्खाणं जाव नीससंति वा, इलि पण्णवणाए सत्तमं ऊसासपयं समत्तं ॥ सू० १ ॥ छाया-नैरयिकाः । खलु भदन्त ! कियत्कालस्य आनन्ति वा प्राणन्ति चा, उच्छुवसन्ति
·