________________
प्रतापनानने 'सप्तम्याः पृथिव्या अपि वक्तव्यता वक्तव्या, 'सोहम्मस्स जाव लोगस्स एवं चय' सौधर्मस्य कल्पस्य यावत्-ईशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तरमहाशुक्रसहस्रारानतप्राणतारणाच्यतनव ग्रैवेयकपञ्चानुत्तरविमानानाम् ईपत्याग्रभाराया लोकस्य च अचरमस्य चरमाणां चरमान्तप्रदेशानाम् अचरमान्तप्रदेशानाञ्च द्रव्यार्थतया प्रदेशार्थतया द्रव्यार्थप्रदेशार्थतया चाल्पवहुन्यादिकम् , एवश्चैव-रत्नप्रभायाः पृथिव्या इव वक्तव्यमित्याशयः ।। सू० २ ॥
अलोझादि चरमाचरमगताल्प बहुत्ववक्तव्यतामूलम-अलोगस्स णं अंते ! अचरमस्स य, चरमाणय, चरमंतपएसाण य, अचरनंतपएसाण य दवट्याए पएसट्याए दव्वट्टपएस. 'ट्रयाए कयरे कयरेहितो अप्पा वा, वहुया वा, तुल्ला वा, विसेसाहिया 'वा ? गोयमा! सव्वत्थोवे अलोगस्ल दवट्याए एगे अचरमे
चरमाइं असंखिजगुणाई, अचरमं चरमाणि य दोवि विसेसाहियाई, पएसट्टयाए सव्वत्थोवा अलोगस्स चरसंतपएसा, अचरमंतपएसा अणंत-गुणा, चर्मतपएसा य अचरमंतपएसा य दोवि विसेसाहिया, दव्वर पएसट्टयाए सव्वत्थोवे अलोगस्स एगे अचरमे, चरसाइं असंखेज्जगुणाई, अचरमं य चरमाणि य दोवि विसेसाहियाई, चरमंतपएसा असंखेज्जगुणा, अचरमंतपएसा अणंतगुणा, चरमंतपएसा य अचरमंत पएसा य दोषि विलेसाहिया, लोगालोगस्स णं भंते ! अचरमस्स य चरमाण य, चरमंतपएसाण य, अचरमंतपएसाण य दुव्वटयाए पएईशान, सनत्कुमार, साहेन्द्र, ब्रह्मलोक, लान्तक, महाशुक्र, सहस्रार, आनत, प्राणत, आरण, अच्युत, नब ग्रैवेयक, पांच अनुत्तर विमान, ईषत्माग्भार एवं लोक के अचरल, चरमों, घरमान्तप्रदेशों और अचरमान्तप्रदेशों का भी अल्पघहत्व द्रव्य की अपेक्षा, प्रदेशों की अपेक्षा तथा द्रव्य-प्रदेशों की अपेक्षा रत्नप्रभा पृथ्वी के समान ही समझना चाहिए। અને તમસ્તમઃ પ્રભા પૃથ્વીના સબંધમાં પણ કહેવું જોઈએ. સૌધર્મ, ઈશાન, સનકુમાર "મહેન્દ્ર, બ્રહ્મલેક, લાન્તક, મહાશુક સહસાર, આનત પ્રાણત. આરણ, અચુત, નવ ગ્રેવે થક, પાંચ અનુત્તર વિમાન, ઈષ~ાભાર તેમજ લેકના અચરમ, ચરમે, ચરમાન્ડ પ્રદેશો અને અચરમાન્ત પ્રદેશનું પણ અ૫ બહુત્વ દ્રવ્યની અપેક્ષાએ પ્રદેશની અપેક્ષાએ તથા દ્રવ્ય પ્રદેશની અપેક્ષાએ રત્નપ્રભા પૃથ્વીના સમાન જ સમજવું જોઈએ