SearchBrowseAboutContactDonate
Page Preview
Page 996
Loading...
Download File
Download File
Page Text
________________ ९६४ प्रेमापनासूत्र पुच्छा' महाशुक्रदेवानां पृच्छा, तथा महाशुक्र देवाः कियन्तं कालमुपपातेन विरहिताः प्रज्ञप्ताः ? भगवान् आह-'गोयमा !' हे गौतम ! 'जहणेणं एगं समय उक्कोसेणं असीईराइंदियाई जघन्येन एक समयम् उत्कृप्टेन अशीति रात्रिदिनानि महाशुक्र देवा उपपातेन विरहिताः प्रज्ञप्ताः, गौतमः पृच्छति-सहस्सारे देवाणं पुच्छा' सहस्रारे कल्पे देवानां पृच्छा, तथा च सहसारकल्पदेवाः क्रियन्तं कालमुपपातेन विरहिताः प्रज्ञप्ताः । भगवान् आह-'गोयमा ! हे गोतम ! 'जहण्णेणं एगं समयं उक्कोसेणं राइंदियसयं जघन्येन एकं समयम् , उत्कृष्टेन रात्रिंदिन शंतम् सहस्रारकल्प देवा उपपातेन विरहिताः प्रज्ञप्ताः, गौतमः पृच्छवि-आणय देवाणं पुच्छा' आनतदेवानां पृम्छा, तथा च आनतकल्पदेवाः कियन्तं कालमुपपातेन विरहिताः प्रज्ञप्ताः ? भगवान् आह-'गोयमा' हे गौतम ! 'जहण्णेणं एगं समयं उक्कोसेणं संखेज्जमासा' जघन्येन एक समयम् , उत्कृष्टेन संख्येयकाल तक कहा है ? भगवान्-हे गौतम ! जघन्य एक समय तक, उत्कृष्ट अस्ली रात्रि दिन तक गौतम-हे भगवन् ! सहस्रार कल्प में देवों के उपपात का विरह कितने काल तक कहा है ? ___ भगवान्-हे गौतम ! जघन्य एक समय तक उत्कृष्ट सौ रात्रि दिन तक ___गौतम-हे भगवन ! आनत कल्प में देवों के उपपात का विरह कितने काल तक कहा है ? भनवान्-हे गौत्तमा जघन्य एक समय, उत्कृष्ट लंख्यात मास तक आनतकल्प में उपपातविरह कहा है। કેટલા કાળ સુધી કહેલ છે? - શ્રી ભગવાનૂ-હે ગૌતમ! જઘન્ય એક સમય સુધી, ઉત્કૃષ્ટ એંસી રાત્રિ દિવસ સુધી. શ્રી ગૌતમસ્વામી-હે ભગવન્! સહસાર કપમાં દેના ઉપપાતને વિરહ કેટલા કાળ સુધી કહેલ છે? શ્રી ભગવાન–હે ગૌતમ! જઘન્ય એક સમય સુધી, ઉત્કૃષ્ટ સે રાત્રિ દિવસ સુધી. શ્રી ગૌતમસ્વામી–હે ભગવન્! આનત કલ્પમાં દેના ઉપપતના વિરહ કેટલા કાળ સુધી કહ્યો છે? શ્રી ભગવાન હે ગીતમ! જઘન્ય એક સમય, ઉત્કૃષ્ટ સંખ્યાત માસ
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy