SearchBrowseAboutContactDonate
Page Preview
Page 988
Loading...
Download File
Download File
Page Text
________________ ९५८ प्रशापनासूत्रे 'विज्जुकुमाराणं' विद्युत्कुमाराणाम्, 'अग्गिकुमाराणं' अग्निकुमाराणाम्, 'दीवकुमाराणं' द्वीपकुमाराणाम्, 'दिसाकुमाराणं' दिशाकुमाराणाम्, 'उदहिकुमाराणं' उदधिकुमाराणाम्, 'वाउकुमाराणं' वायुकुमाराणाम्, 'थणियकुमाराणं' स्तनितकुमाराणाम्, 'पत्तेयं जहण्णेणं एगं समयं प्रत्येकस्, जघन्येन एकं समयम् 'उक्कोसेणं चउव्वीसं मुहुत्ता' उत्कृष्टेन चतुर्विंशति मुहूर्तान् यावत् उपपातेन विरहितं वक्तव्यम्, गौतमः पृच्छति - 'पुढविकाइयाणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ?' हे भदन्त ! पृथिवीकायिका खलु कियन्तं कालम् उपपातेन विरहिताः प्रज्ञप्ताः ? भगवान् आह - 'गोयमा !' हे गौतम ! 'अणुसमयमविरहियं उववाएणं पण्णत्ता' अनुसमयम् - प्रतिसमयम् उपपातेन अविरहिताः पृथिवीकायिकाः प्रज्ञप्ताः ‘एवं आउकाइयाण वि' एवम् पृथिवीकायिकवदेव अष्कायिकानामपि 'तेउकाइयाण वि' तेजःकायिकानामपि 'वाउकाइयाण वि' वायुकायिकानामपि 'वणस्सइकाइयाण वि' वनस्पतिकायिकानामपि 'अणुसमयं अविरहिया कुमारों, दीपकुमारों, दिशाकुमारों, उदधिकुमारों वायुकुमारों और स्तनिकुमारों में से प्रत्येक के उपपात का विरह जघन्य एक समय तक और उत्कृष्ट चौवीस मुहूर्त्त तक समझना चाहिए । गौतम - हे भगवन् ! पृथ्वीकायिकों के उपपात का विरह कितने काल का है ? भगवान - हे गौतम! पृथ्वीकायिक प्रत्येक समय उपपात से अविरहित हैं, अर्थात् वे प्रतिसमय उत्पन्न होते रहते हैं कोई एक भी समय ऐसा नहीं जय पृथ्वीकायिकों का उपपात न होता हो । पृथ्वीकायिकों के समान अकायिकों का तथा तेजस्काय, वायुकाय और वनस्पति काय के जीवों का भी निरन्तर प्रतिसमय उपपात कहना चाहिए । દ્વીપકુમાર, દિશાકુમારા, ઉદધિકુમારા, વાયુકુમારા, અને સ્તનિતકુમારામાંથી પ્રત્યેકના ઉપપાતને વિરહ જઘન્ય એક સમય સુધી અને ઉત્કૃષ્ટ ચેાવીસ મુહૂત સુધી સમજવા જોઇએ. १ શ્રી ગૌતમસ્વામી–પૃથ્વીકાયિકાના ઉપપાતના વિરહ કેટલેા કાળ કહ્યો શ્રી ભગવાન્ હે ગૌતમ ! પૃથ્વીકાયિક પ્રત્યેક સમય ઉપપાતથી અરિહિત છે અર્થાત્ તેઓ પ્રતિ સમય ઉત્પન્ન થયા કરે છે, કાઇ એક પણ એવા સમય નથી કે પૃથ્વીકાયિકાને ઉપપાત ન થતા હાય. પૃથ્વીકાયિકાની સમાન અપ્કાયિકાના, તથા તેજસ્કાયિક, વાયુકાય, અને વનસ્પતિકાયના જીવાના પણ નિરન્તર પ્રતિસમય ઉપપાત કહેવા જોઇએ. તેમના ઉપપાતમાં પણ એક સમયના પણુ વિરહ નથી હાતા.
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy