SearchBrowseAboutContactDonate
Page Preview
Page 986
Loading...
Download File
Download File
Page Text
________________ ९५६ प्रशापनासूत्र समयं उक्कोसेणं मास' जघन्येन एक समयम् उत्कृप्टेन मासं वागत् पङ्कप्रभापृथिवी नैरयिकाः उपपातेन विरहिताः प्रज्ञप्ताः गौतमः पृच्छति-'धूमप्पभाष. ढविनेरइयाणं भंते ! केवइयं कालं विरहिया उबवायेणं पण्णता ?' हे भदन्त ! धूमप्रभापृथिवीनैरयिकाः खलु कियन्तं कालम् उपपातेन विरहिताः प्रज्ञप्ताः ? भगवान् आह 'गोयमा ! हे गौतम ! 'जहणेण एग समयम्, उक्कोसेणं दो मासा' जधन्येन एकं समयम्, उत्कुप्टेन द्वौ माली यावत् धूमप्रभापृथिवी ने यिकाः उपपातेन विरहिताः प्रज्ञप्ताः, गौतमः पृच्छति-'तमापुढ विनेरइयाणं मंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ?' हे भदन्त ! तमापृथिवी नरयिकाः खलु कियन्तं कालं यावत् उपपातेन विरहिताः प्रज्ञप्ताः ! भगवान् आह'गोयमा! हे गौतम ! 'जद्दण्णेणं एग समयं उक्कोसेणं चत्तारि सासा' जयन्येन एकं समयम् उत्कुष्टेन चतुरो मासान् यावत् तमापृथिवी नरविकाः उपपातेन विरहिताः प्रज्ञप्ताः, गौतमः पृच्छति-'अहे सत्तमापुढ विनेरइयाणं भंते ! केवइयं कालं विरहिया उपचाएणं पण्णता ?' हे भदन्त ! अधः सप्तमपृथिवीने रयिकाः खलु कियन्तं कालम् उपपातेन विरहिताः प्रज्ञप्ताः ! भगवान आह-'गोयमा? भगवान-हे गौतम ! जघन्य एवं उत्कृष्ट एक मास तक। गौतम-हे भगवन् ! धूमप्रमा पृथ्वी के नारक कितने काल तक उपपात से विरहित कहे हैं? भगवान्-जघन्य एक लमय उत्कृष्ट दो मास तक। गौतम-तमाप्रभा पृथ्वी के नारक कितने काल तक उपपात से विरहित कहे हैं? भगवान्-जघन्य एक ललय, उत्कृष्ट चार मास तक। गौतम-हे भगवन् ! अघालप्तम पृथ्वी के नारक कितने काल तक उपपात से विरहित कहे हैं ? શ્રી ભગવાન -હે ગીતમ! જઘન્ય એક સમય, ઉત્કૃષ્ટ એક માસ સુધી. શ્રી ગૌતમસ્વામી–હે ભગવન ! ધૂમપ્રભા પૃથ્વીના નારક કેટલા સમય ઉપપાતથી રહિત કહેલ છે? શ્રી ભગવાન-હે ગીતમ! જઘન્ય એક સમય, ઉત્કૃષ્ટ બે માસ સુધી. શ્રી ગૌતમસ્વામી–હે ભગવન તમ પ્રભા પૃથ્વીના નારક કેટલા સમય સુધી ઉપપાતથી રાહત કહ્યા છે? શ્રી ભગવાન-ગતમ! જઘન્ય એક સમય, ઉત્કૃષ્ટ ચાર માસ સુધી. શ્રી ગૌતમસ્વામી–હે ભગવન્ ! અધઃસસમ પૃથ્વીના નારક કેટલા કાળ સુધી ઉપધાતા ! વિરહિત કહ્યા છે?
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy