SearchBrowseAboutContactDonate
Page Preview
Page 960
Loading...
Download File
Download File
Page Text
________________ ९३० प्रज्ञापनासूत्रे पातविरहस्य च उद्वर्तनाविरहस्य च वारसं द्वादशमुहूर्त्ताः प्रमाणं वक्तव्यम्, तदनन्तररत्नप्रभादि नैरयिकादिभेदेषु उपपातविरहस्य उद्वर्तनाविरहस्य च 'चउवीसाई' चतुर्विंशति मुहूर्ताः नरकादिगतिषु प्रत्येकं वक्तव्याः, तदनन्तरम् ' स अंतरं' सान्तरम् स व्यवधानम् नैरयिकादयः समुत्पद्यन्ते, निरन्तरञ्च - अव्यवधानम् चापि नैरयिकादयः उत्पद्यन्ते इति वक्तव्यम् तदनन्तरम् ' एगसमय' एकसमयेन नैरयिकादयः प्रत्येकं कियन्तः उत्पद्यन्ते, कियन्तो वा उद्वर्तन्ते ? इति प्ररूपणीयम्, तदनन्तरम् -' कत्तोय' कुतश्च स्थानाद्सवाद्वा नैरयिकादय उत्पद्यन्ते ? इति निरूपणीयम्, तदनन्तरम् 'उच्चहणा' नरकाद् उद्वृत्ताः सन्तो नैरयिकादयः कुत्र उत्पद्यन्ते ? इति प्रतिपादनीयम्, तदनन्तरम् 'परसधियाउयंच' कियद् भागाव सामान्य रूप से नरकादि गातियों में उपपात और उद्वर्त्तना के विरह को बारह मुहूर्त्त का प्रमाण कहा जाएगा, तत्पश्चात् रत्नप्रभा आदि नारकभूमियों में उपपतिविरह एवं उद्वर्त्त नाचिरह के चौवीस मुह कहे जाएँगे । तत्पश्चात् यह निरूपण किया जाएगा कि नारक आदि सान्तर अर्थात् व्यवधानसहित भी उत्पन्न होते हैं और निरन्तर (लगातार) भी उत्पन्न होते हैं । फिर यह बतलाया जाएगा कि आदि एक समय में कितने नारकों आदि का उपपात और उदवतन होता है ? तदनन्तर यह प्ररूपण किया जाएगा कि नारक आदि किस स्थान से या किस भाव से उत्पन्न होते हैं ? उसके बाद नारक आदि निकल कर कहाँ उत्पन्न होते हैं ? इसकी प्ररूपणा की जाएगी तत्पश्चात् यह कहेंगे कि वर्तमान भव की कितनी आयु शेष रहने पर नारक आदि आगामी भव की आयु का बन्ध करते हैं ? ઉદ્દ નાના વિરહને ખાર મુર્હુતુ' પ્રમાણુ કહેવામાં આવશે. તે પછી રત્નપ્રભા વિગેરે નારક ભૂમિયામાં ઉપપાત વિરહ અને ઉદ્દતનાના ચાવીસ મુહૂત કહેવામા આવશે. તે પછીથી નારક વિગેરે સાંતર અર્થાત્ વ્યવધાન સહિત પણુ उत्पन्न याय है, मने निरंतर (साग) पशु उत्यन्न थाय छे, मेनु निश्चायु કરાશે. તે પછી એ બતાવવામાં આવશે કે—એક સમયમાં કેટલા નારક વિગેરેના ઉપપાત અને ઉદ્દના થાય છે? તે પછી એ પ્રરૂપણા કરવામાં આવશે કે નારક વિગેરે કયાં સ્થાનેથી અગર કય। ભવથી ઉત્પન્ન થાય છે ? તે પછી નારક આદિમાંથી નીકળીને કયાં ઉત્પન્ન થાય છે ? તે પ્રરૂપણા કરાશે. તે પછી એ કહેવામાં આવશે કે વમાન ભવની કેટલી આયુ ખાકી રહે ત્યારે નારક વિગેરે આગામી ભવની આયુના અન્ય કરે છે ? છેવટે વધારેમાં વધારે કેટલા
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy