SearchBrowseAboutContactDonate
Page Preview
Page 933
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद ५ सू.१५ जघन्यगुणकालकादिपर्यायनिरूपणम् ९०३ गौतमः पृच्छति-'से केणटेणं भंते ! एवं वुच्चइ जहण्णगुणसीयाणं असंखेज्जपएसियाणं अणंता पज्जवा पण्णत्ता' हे भदन्त ! तत्-अथ केनार्थेन-कथं तावद् , एवम्-उक्तरीत्या उच्यते यद्-जघन्यगुणशीतानाम् असंख्येयपदेशिकानाम् स्कन्धानामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान आह-'गोयमा !' हे गौतम ! 'जहण्णगुणसीए असंखेज्जपएसिए' जघन्यगुणशीतोऽसंख्येयप्रदेशिकः पुद्गलस्कन्धः, 'जहण्णगुणसीयस्स असंखेज्जपएसियस्स दवट्टयाए तुल्ले' जघन्यगुणन शीतस्य असंख्येयप्रदेशिकस्य पुद्गलस्कन्धस्य द्रव्यार्थतया तुल्यो भवति, 'पएसट्टयाए चउढाणवडिए' प्रदेशार्थतया चतुःस्थानपतितो भवति, 'ओगाहणट्ठयाए चउहाणवडिए' अवगाहनार्थतया-अवगाहनापेक्षया चतु:स्थानपतितो भवति, 'ठिइए चउहाणवडिए' स्थित्या चतु:स्थानपतितो भवति, 'वण्णाइपज्जवेडिं छट्ठाणवडिए' वर्णादिपर्यवैः पट्स्थानपतितो भवति, 'सीयफासपज्जवेहिं तुल्ले' शीतस्पर्शपर्यवैस्तुल्यो भवति, उभयेपामपि जघन्यगुणशीतस्पर्शवत्वात् 'उसिणणिद्धलुक्खफासपज्जवेहि छट्ठाणवडिए' उष्णस्निग्धरूक्षस्पर्शपर्यवैः पट्स्थानपतितो भगवान्-हे गौतम ! अनन्त पर्याय हैं। गौतम-हे भगवन् ! ऐसा कहने का क्या कारण है ? भगवान्-हे गौतम ! जघन्यगुण शीत असंख्यातप्रदेशी एक पुद्गलस्कंध दूसरे जघन्यगुण शीत असंख्यात प्रदेशी पुद्गलस्कंध से द्रव्य की अपेक्षा तुल्य, प्रदेशों की अपेक्षा चतु:स्थानपतित, अवगाहना की अपेक्षा चतुस्थानपतित स्थिति, की अपेक्षा चतुःस्थानपतित, वर्ण आदि की अपेक्षा षस्थानपतित और शीत स्पर्श के पर्यायों से तुल्य होता है. क्योंकि दोनों जघन्यगुण शीत है। उष्ण स्पर्श, स्निग्ध स्पर्श तथा रूक्ष स्पर्श की अपेक्षा षट्स्थानपतित है। શ્રી ભગવાન્ હે ગૌતમ! અનન્ત પર્યાય છે. શ્રી ગૌતમસ્વામી– હે ભગવન ! એમ કહેવાનું શું કારણ છે? શ્રી ભગવાન-હે ગૌતમ! જઘન્ય ગુણ શીત અસંખ્યાત પ્રદેશી એક પુદ્ગલ બીજા જઘન્ય ગુણ શીત અસંખ્યાત પ્રદેશી પુગલ કન્ધથી દ્રવ્યની અપેક્ષાએ તુલ્ય, પ્રદેશની અપેક્ષાએ ચતુઃસ્થાન પતિત, અવગાહનાની અપક્ષાએ ચતુઃસ્થાન પતિત, સ્થિતિની અપેક્ષાએ ચતુઃસ્થાન પતિત, વર્ણ આદિની અપેક્ષાએ પથાન પતિત અને શીત સ્પર્શના પર્યાથી તુલ્ય ઘાય છે, કેમકે બને જઘન્ય ગુણ શીત છે. ઉપણ સ્પર્શ, સ્નિગ્ધ પશે તથા રૂફ સ્પણની અપેક્ષાએ પસ્થાન પતિત થાય છે.
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy