SearchBrowseAboutContactDonate
Page Preview
Page 931
Loading...
Download File
Download File
Page Text
________________ प्रमैययोधिनी टीका पद ५ सू.१५ जघन्यगुणकालकादिपर्यायनिरूपणम् ६०६ शिकोऽपि पुद्गलस्कन्धः प्रतिपत्तव्यः, किन्तु ‘णवरं ओगाहणट्ठयाए पएसपरिबुड्ढीकायव्या' नवरम्-पूर्वापेक्षया विशेषस्तु अवगाहनार्थतया-अवगाहनापेक्षया प्रदेशपरिवृद्धिः कर्त्तव्या, 'जाव दसपएसियस्स नवपएसा बुड्डिज्जंति' यावत्त्रिचतुः पञ्च पट्सप्लाष्ट नवदशप्रदेशिकस्य स्कन्धस्य नवप्रदेशाः वर्द्धिप्यन्ते इत्याशयः, गौतमः पृच्छति-'जहण्णगुणसीयाणं संखेज्जपएसियाणं पुच्छा ?' जवन्यगुण शीतानाम् संख्येयप्रदेशिकानां स्कन्धानां कियन्तः पर्यवाः प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह-'गोयमा !' हे गौतम ! 'अणंता पज्जवा पण्णत्ता, जघन्यगुणशीतानां संख्येयप्रदेशिकानां स्कन्धानामनन्ताः पर्यवाः प्रज्ञप्ताः । गौतमः पृच्छति-‘से केणटेणं भंते ! एवं बुच्चइ-'जहण्णगुणसीयाणं संखेज्जपएसियाणं अणंता पज्जवा पण्णत्ता' हे भदन्त ! तत्-अथ, केनार्थेन-कथं तावद् , एवम्उक्तरीत्या उच्यते यत्-जघन्यगुणशीतानां संख्येयप्रदेशिकानां स्कन्धानामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह-'गोयमा !' हे गौतम ! 'जहण्णगुणसीए संखेज्जपएसिए' जघन्यगुणशीतः संख्येयप्रदेशिकः पुद्गलस्कन्धः, 'जहण्णगुणनौप्रदेशी और दशप्रदेशी पुद्गलस्कंध की भी प्ररूपणा कर लेनी चाहिए, मगर अवगाहना की अपेक्षा से उनमें उत्तरोत्तर प्रदेशों की वृद्धि करनी चाहिए, यावत् दशप्रदेशी स्कंध के नौप्रदेशों की वृद्धि करनी चाहिए। गौतम-हे भगवन् ! जघन्यगुण शीत संख्यातप्रदेशी स्कधो के कितने पर्यायं कहे गए हैं ? भगवान्-हे गौतम अनन्त पर्याय कहे गए हैं। - गौतम-हे भगवन् ऐसा कहने का क्या कारण हैं ? भगवान्-हे गौतम ! जघन्यगुण शीत संख्यातप्रदेशी एक स्कंध दूसरे जघन्यगुण शीत संख्यातप्रदेशी स्कंध से द्रव्य की अपेक्षा અને દશ પ્રદેશી પુદ્ગલ કન્વની પણ પ્રરૂપણા કરી લેવી જોઈએ, પણ અવગાહનાની અપેક્ષાએ તેઓમાં ઉત્તરોત્તર પ્રદેશની વૃદ્ધિ કરવી જોઇએ. યાવત દશ પ્રદેશી કલ્પના નવ પ્રદેશની વૃદ્ધિ કરવી જોઈએ. શ્રી ગૌતમસ્વામી-હે ભગવન્! જઘન્ય ગુણ શીત સંખ્યાત પ્રદેશી સ્કના કેટલા પર્યાય કહેલા છે? શ્રી ભગવાન –હે ગૌતમ! અનન્ત પર્યાય કહેલા છે. શ્રી ગૌતમસ્વામી- હે ભગવન્! એમ કહેવાનું શું પ્રજન છે? શ્રી ભગવાન હે ગૌતમ! જઘન્ય ગુણ શીત સંખ્યાત પ્રદેશી એક કન્ય બીજા જઘન્ય ગુણ શીત સંખ્યાત પ્રદેશી સ્કલ્પથી દ્રવ્યની અપેક્ષાએ
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy