SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ प्रमापनास्त्रे प्रत्येकं च द्रव्यमनन्तपर्यायमिति न्यायेन जघन्य गुणकालकस्य संख्येयप्रदेशिकपुद्गलस्कन्धस्यापि द्रव्यत्वेन अनन्तपर्यायसंभवात्, ‘पएसट्टयाएदुट्टाणवडिए' प्रदेशार्थतया-प्रदेशापेक्षया द्विस्थानपतितो भवति, तथाच-संख्येयभागहीनः संख्येयगुणहीनो वा इत्येवम् द्विस्थानपतितत्वमवसेयम्, एवं संख्येय भागाभ्यधिकः संख्येयगुणाभ्यधिको वा भवति, इत्येवञ्चापि द्विस्थानपतितत्वमवसेयम्, 'ओगाहणट्टयाए दुट्ठाणवडिए' अवगाहनार्थतया-अवगाहना पेक्षयापि द्विस्थानपतितो भवति, तदभिलापस्तु उपर्युक्तरूपो बोध्यः, 'ठिईए चउटाणवडिए' स्थित्या चतुःस्थानपतितो भवति, संख्यातासंख्यातमागगुणहीन वृद्धिभ्यां चतु:स्थानपति त्वमवसेयम्, 'कालवण्णपज्जवेहिं तुल्ले' कृष्णवर्णपर्यवैस्तुल्यो भवति, 'अबसेसेहि वण्णाइ उवरिल्ल चउफासे हिय छटाणवडिए' अवशेपैः वर्णादिभिः उपरितन चतुः स्पर्शेश्व-शीतोष्णस्निग्धरूक्षस्पर्शपर्यवैः पट्स्थानपतितो भवति, 'एवं उक्कोसगुणकालए वि एवम्-जघन्यगुणकालकवदेव उत्कृष्ट गुणकालकोऽपि संख्येयहै अर्थात् संख्यातभागहीन अथवा संख्यातगुणहीन होता है और यदि अधिक हो तो संख्यातभाग अधिक अथवा संख्यातगुण अधिक होता है । अवगाहना की दृष्टि से वह हिस्थानपतित होता है । उन का उच्चारण पूर्ववत् ही कर लेना चाहिए। स्थिति की अपेक्षा चतुःस्थानपतित होता है, अर्थात्असंख्यातभाग हीन, संख्यातभाग हीन, संख्यातगुण हीन अथवा असंख्यातगुण हीन होता है । यदि अधिक हो तो इसी प्रकार अधिक होता है। कृष्ण वर्ण के पर्यायों से तुल्य होता है । शेष वर्ण आदि से तथा शीत, उष्ण, स्निग्ध और रुक्षइन चार स्पर्शी की अपेक्षा से षट्स्थानपतित होता है । उत्कृष्टगुण कृष्ण संख्यातप्रदेशी स्कंध की प्ररूपणा भी इसी અર્થાત સંખ્યાત ભાગ હીન અથવા સંખ્યાત ગુણહીન થાય છે અને જે અધિક હોય તે સંખ્યાત ભાગ અધિક અથવા સંખ્યાત ગુણ અધિક થાય છે. અવગાહનાની દૃષ્ટિથી તે દ્રિસ્થાન પતિત થાય છે. તેમના ઉચ્ચારણ પૂર્વવત્, કરી લેવા જોઈએ. સ્થિતિની અપેક્ષાએ ચતુઃસ્થાન પતિત થાય છે. અર્થાત્ સંખ્યાત ભાગહીન, અસંખ્યાત ભાગહીન, સંખ્યાત ગુણહીન અથવા અસ ખ્યાત ગુણહીન થાય છે. જે અધિક હોય છે એ જ પ્રકારે અધિક થાય છે. કૃષ્ણ વર્ણના પર્યાથી તુલ્ય થાય છે. શેષ વર્ણ આદિથી તથા શીત, ઉપણુ, સિનગ્ધ અને રૂક્ષ એ ચાર સ્પર્શોની અપેક્ષાએ પટસ્થાન પતિત થાય છે, ઉત્કૃષ્ટ ગુણ કૃણ સંખ્યાત પ્રદેશ અધની પ્રરૂપણ પણ એ પ્રકારે
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy