________________
४२८ -
प्रशापनास्त्र असंख्येयगुणा भवन्ति तेपाम् अङ्गुलासंख्येयभागमात्राणि सूचिरूपाणि यावन्ति खण्डानि एकस्मिन् प्रतरे भवन्ति तावत्प्रमाणत्वात्, तेभ्योऽपि 'चउरिंदिया अपजत्तया विसेसाहिया५०' चतुरिन्द्रियाः अपर्याप्तकाः विशेषाधिका भवन्ति, तेभ्योऽपि 'तेइंदिया अपज्जत्तया विसेसाहिया५१' त्रीन्द्रियाः अपर्याप्तकाः विशेपाधिका भवन्ति, तेभ्योऽपि 'वेईदिया अपज्जत्तया विसेसाहिया५२' द्वीन्द्रिया अपर्याप्तकाः विशेषाधिका भवन्ति, तेभ्योऽपि द्वीन्द्रिया पर्याप्तकेभ्यः 'पत्तेयसरीरवायरवणस्सइकाइया पज्जत्तया असंखिज्जगुणा५३' प्रत्येकशरीर वादरवनस्पतिकायिकाः पर्याप्तकाः असंख्येयगुणा भवन्ति, अपर्याप्तद्वीन्द्रियादीनामिव पर्याप्तवादरवनस्पतिकायिकानामपि अंगुलासंख्येयभागमात्राणि सूचिरूपाणि यावन्ति खण्डानि एकस्मिन् प्रतरे भवन्ति तावत्प्रमाणानामन्यत्रोक्तत्वेऽपि अंगुलासंख्येयभागस्यासंख्येयभेदभिन्नतया वादरपर्याप्तप्रत्येकवनस्पतिपरिमाणप्ररूपणे क्योंकि वे अंगुल के असंख्यातवें भाग मात्र सूचीरूप जितने खंड एक प्रतर में होते हैं, उतने ही हैं । (४९) उनकी अपेक्षा चतुरिन्द्रिय अपर्याप्त विशेषाधिक हैं । (५०) उनकी अपेक्षा त्रीन्द्रिय अपर्याप्त विशेषाधिक हैं । (५१) उनकी अपेक्षा द्वीन्द्रिय अपर्याप्त विशेषाधिक हैं । (५२) द्वीन्द्रिय अपर्याप्तकों की अपेक्षा प्रत्येक शरीर वाद्रवनस्पतिकायिक पर्याप्त असंख्यातगुणा हैं । अपर्याप्त दीन्द्रियादि की भांति पर्याप्त बाद्रवनस्पतिकायिक भी अंगुल के असंख्यातवें भाग मात्र सूची रूप जितने खंड एक प्रतर में होते हैं, अन्यत्र उतने कहे गए हैं, किन्तु अंगुल के असंख्येय भाग के असंख्येय भेद होते हैं, अतः यादर पर्याप्त प्रत्येक शरीर बादरवनस्पति के परिमाण के निरूपण में अंगुल का असंख्याता भोग कम अंगुल का असंख्यातवां भाग लेने पर અપર્યાપ્તક સ ખ્યાતગણું અધિક છે, કેમકે તેઓ અંગુલના અસંખ્યાતમાં ભાગ માત્ર સૂચી રૂપ જેટલા ખંડ એક પ્રતરમાં થાય છે, તેટલાજ છે. (૪૯) તેમની અપેક્ષાએ ચતુરિન્દ્રિય અપર્યાપ્ત વિશેષાધિક છે. (૫૦) તેમની અપેક્ષાએ ત્રી ન્દ્રિય અપર્યાપ્ત વિશેષાધિક છે. (૫૧) તેમની અપેક્ષાએ કીન્દ્રિય અપર્યાપ્ત વિશેષાધિક છે. (૫૨) કીન્દ્રિય અપર્યાપ્તકની અપેક્ષાએ પ્રત્યેક શરીર બાદર વનસ્પતિ કાયિક પર્યાપ્ત અસંખ્યાતગણુ છે. (૫૩) અપર્યાપક હીન્દ્રિની જેમ બાદર વનસ્પતિકાચિક પણ અંગુલના અસંખ્યાતમા ભાગ માત્ર સૂચી રૂપ જેટલા ખડ એક પ્રતરમાં થાય છે. બીજે તેટલા કહેલા છે, પરંતુ અંગુલના અસંખેય ભાગના અસંખેય ભેદ થાય છે. તેથી બાદર પર્યાપ્ત પ્રત્યેક વનસ્પતિના પરિમાણુના નિરૂપણમાં અંગુલને અસંખ્યાત ભાગ ઓછો અંગુ