________________
४२६
प्रज्ञापना
गुणा ४०' ज्योतिका देवा: संख्येयगुणा भवन्ति तेषां सामान्येन पट्टपञ्चाशदधिकशतद्वयागुल प्रमाणानि सूचिरूपाणि यावन्ति खण्डानि एकस्मिन् प्रतरे भवन्ति तावत्प्रमाणतया तेषु च पुवेदोदयिनां ज्योतिष्काणां सकलसमुदायापेक्षया किञ्चिदुनद्वात्रिंशत्तमभागकल्पन्वात् व्यन्तरेभ्यः संख्येयगुणत्वं भवति, तेभ्योSपि - ' जोइसिणोओ देवीओ संखिज्जगुणाओ' ज्योतिष्क्यो देव्यः संख्येयगुणा भवन्ति ४१ तदपेक्षया तासां द्वात्रिंशद्गुणत्वात् ताभ्योऽपि - 'खहयरपंचिदियतिरिक्खजोगिया नपुं सगा संखिज्जगुणा ४२ ' खचरपञ्चेन्द्रियतिर्यग्योनिकाः नपुंसकाः संख्येयगुणा भवन्ति पह पञ्चाशदधिकशतद्वयाङ्गुलप्रमाणानि सूचिरूपाणि यावन्ति खण्डानि एकस्मिन् प्रतरे भवन्ति ज्योतिष्काणां तावत् प्रमाणतया, चतुरिन्द्रियाणाञ्च अंगुलसंख्येयभागमात्राणि सूचिरूपाणि यावन्ति खण्डानि एकस्मिन् प्रतरे भवन्ति तावत्प्रमाणत्वेन अङ्गुलसंख्येयभागापेक्षया च पट् पञ्चाशदधिकशतद्वयस्य संख्येयगुणत्वात् ज्योतिष्कदेवापेक्षया प्ररूप्यमाणानां
रूप से दो सौ छप्पन अंगुल प्रमाण सूचीरूप जितने खण्ड एक प्रतर में होते हैं उतने हैं । उसमें से देवियों को पृथक् कर दिया जाए तो देव किंचित् न्यून बत्तीसवें भाग के बराबर होते हैं, अतएव वे व्यन्तरी देवियों से संख्यातगुणा हैं । (४०) ज्योतिष्क देवों की अपेक्षा ज्योतिष्क देवियां संख्यातगुणी अधिक हैं, क्योंकि देवियां देवों से बत्तीसगुणी होती हैं । ( ४१ ) ज्योतिष्क देवियों की अपेक्षा खेचर पंचेन्द्रिय तिर्यग्योनिक नपुंसक संख्यातगुणा अधिक हैं। दो सौ छप्पन अंगुल प्रमाण सूचीरूप जितने खंड एक प्रतर में होते हैं, उतने ज्योतिष्क देव हैं | चौइन्द्रिय अंगुल के संख्यातवें भाग मात्र सूचीरूप जितने खंड एक प्रतर में होते हैं, उतने हैं, यहां अंगुल के संख्यातवे भाग કેમકે તેએ સામાન્ય રૂપે ખસે છપ્પન અંશુલ પ્રમાણ સૂચિ રૂપ જેટલા ખંડમાં એક પ્રતર થાય છે તેટલા છે. તેમાથી દેવીએ જુદી પાડી દેવામા આવે તા દેવ કાઇક એછા ખત્રીસમા ભાગની ખરાખર થાય છે, તેથીજ તેએ વ્યન્તરી દૈવિયેાથી સંયાતગણા છે. (૪૦) જ્યાતિષ્ઠ દેવાની અપેક્ષાએ ન્યાતિષ્ક દેવીએ સંખ્યાતગણી અધિક છે, કેમકે દેવીએ દેવાથી ખત્રીસ ગણી થાય છે. (૪૧) જ્યાતિષ્ક દેવીએની અપેક્ષાએ ખેચર ચૌઇન્દ્રિય તિય ગ્ગેનિક નપુંસક સંખ્યાત ગણા અધિક છે. ખસે છપ્પન અંશુલ પ્રમાણુ સૂચી રૂપ જેટલા ખંડ એક પ્રતરમા થાય છે તેટલા જ્યેાતિષ્ક દેવ છે. ૫ ચેન્દ્રિય અ ગુલના સ ખ્યાતમા ભાગ માત્ર સૂચિ રૂપ જેટલા ખંડ એક પ્રતરમાં થાય છે, તેટલા અહિં` અ`ગુલના સખ્યાતમા ભાગની અપેક્ષાએ ખસેા છપ્પન અંશુલ સખ્યાતગણા જ અધિક